________________
पाराविओ च्चिय तहा दाणत्थं कयपयत्तेण ॥३९॥
वसुहारा वि हु परमत्थओ परं तस्य मंदिरे पडिया ।
जं सग्गमोक्खसोक्खाण भायणं सो इहं जाओ ॥४०॥ . किं च - जई खणमेत्तं नो दुंदुहीए सदं तथा सुणितो सो।
खवगस्सेणि आरुहिय केवलं ता लहु लहंतो ॥४१॥ पत्तपहाणत्तणओ कणगं मोत्तूण तेण उ न अन्नं ।
भाववित्तयलत्तणेण फलमहिणवसेट्ठिणा लद्धं ॥४२॥ इय भो देवाणुपिया ! चरणं दाणं च देवपूया य। कासकुसुमं व विहलं सव्वं चिय भावपरिहिणं ॥४३॥"
पृष्ठ २३४
" यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया। वीतदोषकलुषः स चेद् भवान् एक एव भगवन् ! नमोऽस्तु ते ॥" (कलिकालसर्वज्ञाः अयोगव्यवच्छेदद्वात्रिंशिकायाम् ॥)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org