SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पाराविओ च्चिय तहा दाणत्थं कयपयत्तेण ॥३९॥ वसुहारा वि हु परमत्थओ परं तस्य मंदिरे पडिया । जं सग्गमोक्खसोक्खाण भायणं सो इहं जाओ ॥४०॥ . किं च - जई खणमेत्तं नो दुंदुहीए सदं तथा सुणितो सो। खवगस्सेणि आरुहिय केवलं ता लहु लहंतो ॥४१॥ पत्तपहाणत्तणओ कणगं मोत्तूण तेण उ न अन्नं । भाववित्तयलत्तणेण फलमहिणवसेट्ठिणा लद्धं ॥४२॥ इय भो देवाणुपिया ! चरणं दाणं च देवपूया य। कासकुसुमं व विहलं सव्वं चिय भावपरिहिणं ॥४३॥" पृष्ठ २३४ " यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिधया यया तया। वीतदोषकलुषः स चेद् भवान् एक एव भगवन् ! नमोऽस्तु ते ॥" (कलिकालसर्वज्ञाः अयोगव्यवच्छेदद्वात्रिंशिकायाम् ॥) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy