SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ अभवत् पार्श्वनाथनिर्वाणात् । यदा च भगवान् महावीरः चारित्रं गृहीत्वान् तदा त्रिंशद्वर्षमित आसीत्, तत्पश्चात् एकादशर्षे एषा घटना प्रवर्तिता । अतः पार्श्वनाथस्य निर्वाणात् एकोनविंशत्यधिकद्विशतानि वर्षाणि व्यतीतानि भवेयुः । तस्मिन समये च भगवत: श्रीपार्श्वनाथस्य चतुर्थः पट्टधरः केवलज्ञानित्वेन विहरन् स्यात् इति तर्क्यतेऽस्माभिः । सत्यं तथ्यं वा तु ज्ञानिनामधीनत्वेन वर्तते । चरित्रग्रन्थस्य पाठ : गामागराईसु चिरं विहरिय पत्तंमि वरिसयालंमि । एक्कारसमे सामी वेसाली पुरीए गओ ||४|| 44 तसपाणबीयरहिए थीपसुपंडगविवज्जिए ठाणे । चाउम्मासियखमणं पडिवज्जित्ता ठिओ पडिमं ॥ ५ ॥ पृष्ठ २३३-१| अन्नंमिय पत्थावे समोसढो तत्थ पासजिणसिस्सो । सूरी केवलनाणप्पईवपायपडियपरमत्थो ||३३|| नाउं समोसढं तं नयरिजणो नरवई य हिट्ठमणो । वंदणवडियाए लहुं समागओ तस्स पासंमि ||३४|| वंदित्ता भत्तीए उचियद्वाणंमि सन्निसन्नो य । सुचिरं धम्मं सोउं पुच्छिउमेवं समादत्तो ॥ ३५ ॥ भयवं ! एत्थ पुरीए अणेगजणसंकुलाए को धन्नो । लहुईकयसंसारो य ? कहसु अइकोउगं मज्झ ||३६|| तो केवलिणा भणियं अइधन्नो एत्थ जुन्नसेट्ठित्ति । रन्ना वुत्तं किं नणु सामी पाराविओ तेण ? ||३७|| किं वा अद्धत्तेरस-सुवन्नकोडिप्पमाणवसुहारा । तमंदिरंमि पडिया ? अइधन्नो जेण सो जाओ ||३८|| तो केवलिणा भणियं भावेणं तेण तिहुयणेक्कपहू । Jain Education International ८२ For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy