________________
अभवत् पार्श्वनाथनिर्वाणात् । यदा च भगवान् महावीरः चारित्रं गृहीत्वान् तदा त्रिंशद्वर्षमित आसीत्, तत्पश्चात् एकादशर्षे एषा घटना प्रवर्तिता । अतः पार्श्वनाथस्य निर्वाणात् एकोनविंशत्यधिकद्विशतानि वर्षाणि व्यतीतानि भवेयुः । तस्मिन समये च भगवत: श्रीपार्श्वनाथस्य चतुर्थः पट्टधरः केवलज्ञानित्वेन विहरन् स्यात् इति तर्क्यतेऽस्माभिः । सत्यं तथ्यं वा तु ज्ञानिनामधीनत्वेन वर्तते ।
चरित्रग्रन्थस्य पाठ :
गामागराईसु चिरं विहरिय पत्तंमि वरिसयालंमि । एक्कारसमे सामी वेसाली पुरीए गओ ||४||
44
तसपाणबीयरहिए थीपसुपंडगविवज्जिए ठाणे ।
चाउम्मासियखमणं पडिवज्जित्ता ठिओ पडिमं ॥ ५ ॥ पृष्ठ २३३-१|
अन्नंमिय पत्थावे समोसढो तत्थ पासजिणसिस्सो । सूरी केवलनाणप्पईवपायपडियपरमत्थो ||३३||
नाउं समोसढं तं नयरिजणो नरवई य हिट्ठमणो । वंदणवडियाए लहुं समागओ तस्स पासंमि ||३४|| वंदित्ता भत्तीए उचियद्वाणंमि सन्निसन्नो य । सुचिरं धम्मं सोउं पुच्छिउमेवं समादत्तो ॥ ३५ ॥
भयवं ! एत्थ पुरीए अणेगजणसंकुलाए को धन्नो । लहुईकयसंसारो य ? कहसु अइकोउगं मज्झ ||३६|| तो केवलिणा भणियं अइधन्नो एत्थ जुन्नसेट्ठित्ति । रन्ना वुत्तं किं नणु सामी पाराविओ तेण ? ||३७||
किं वा अद्धत्तेरस-सुवन्नकोडिप्पमाणवसुहारा । तमंदिरंमि पडिया ? अइधन्नो जेण सो जाओ ||३८|| तो केवलिणा भणियं भावेणं तेण तिहुयणेक्कपहू ।
Jain Education International
८२
For Private & Personal Use Only
www.jainelibrary.org