________________
सन्तस्तं जीर्णश्रेष्ठिं च प्रशंसन्तः प्रतिनिववृतिरे । केवली अपि यथाक्रममन्यत्र विजहार । कथानकं त्वेतदप्यत्यन्तं प्रसिद्धं जैन समाजे । भावनाया: प्रकर्षेण कीदृशो लाभो जायते इति ख्यापनार्थमेषा कथा बहुशः कथ्यते प्रवचनसभायां गुरुभगवद्भिः ।
अत्र "दुन्दुभिनादं श्रुत्वा श्रेष्ठिनो भावधारा त्रुटिता । क्षणमपि यदि तेन नादो न श्रुतः स्यात् तर्हि स केवलज्ञानं प्राप्नुयात्" इति तु कथ्यत एव, किन्तु सामान्यतः कथायाः श्रवणकाले प्रश्नोऽपि समुद्भूयते स्म यत् - 'स केवलज्ञानं प्राप्नुयात्' इति केन प्ररूपितम् ? भगवता महावीरेण तु न तादृशं कदापि कथितम्, तर्हि केन कथितम् ? समाधानं त्वस्य ग्रन्थस्य वाचनेन जातम् । किन्तु तत्समनन्तरमे वाऽन्योऽपि प्रश्नस्तत्रोपस्थितोऽभूत्, यद् - कोऽयं केवलज्ञानी महात्मा, य: त्रयोविंशतितमतीर्थकृतः श्रीपार्श्वनाथस्य शिष्यत्वेनाऽत्र वर्णित: ?
प्रश्नस्याऽस्य
प्रश्ने उपस्थितेऽस्माभिरेवं विचारितम् -
पर्युषणपर्वणि नियमितरूपेण कल्पसूत्रनामक आगमग्रन्थो वाच्यते । तस्मिन् आग तीर्थकराणां चरित्राणि वर्णितानि । तत्र चरित्राणां पर्यवसाने प्रत्येकं तीर्थकराणां पर्यायान्तःकृद्भूमि: युगान्त:कृद्भूमिश्च कथिते स्तः । तत्र पर्यायान्तःकृद्भूमिर्नाम तीर्थकराणां केवलज्ञानप्राप्तेः पश्चात् यावता कालेन - केवलित्वपर्यायेण कोऽप्यात्मा सर्वकर्मक्षयं कृत्वा मोक्षमवाप्नोति मोक्षमार्गं चोट्घाटयति स कालः पर्यायान्तःकृद्भूमिरित्युच्यते। युगान्तःकृद्भूमिर्नाम तीर्थकराणां यावन्तः पट्टधरसाधवो मोक्षं प्राप्नुवन्ति सा युगान्तः कृद्भूमिः । तत्र श्रीपार्श्वनाथतीर्थकरस्य चतुर्थपट्टधरशिष्यपर्यन्तं मोक्षमार्ग: प्रवर्तित आसीत्, इत्येषा युगान्तः कृद्भूमिः तेषां प्ररूपितमस्ति ।
-
अत्रैव तर्क्यते यद् - ‘अस्मिन् चरित्रग्रन्थे वर्णित: केवलज्ञानी भगवान् किं श्रीपार्श्वनाथभगवत: चतुर्थपट्टधरपुरुषः खलु ?' एष तर्क एतस्मात् सत्यं प्रतिभाति यत् श्रीपार्श्वनाथस्य निर्वाणस्य सार्धद्विशतवर्षेभ्यः पश्चात् श्रीमहावीरस्य निर्वाणं जातम् । भगवत: श्रीमहावीरास्यऽऽयुष्यं तु द्विसप्ततिवर्षमितमासीत्, अतोऽष्टसप्तत्यधिकशतवर्षेभ्यः तेषां जन्म
Jain Education International
८१
For Private & Personal Use Only
www.jainelibrary.org