SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ दृग्गोचरोऽभवत् । सा दृष्टवती यद् भगवान् तत्स्थानं प्रति एव आगच्छति । अतोऽप्रतिमरूपं भगवन्तं दृष्ट्वाऽत्यन्तमसारं कुल्माषभोजनं च निरीक्ष्य शोकभरावरुद्धकण्ठा सा गलदश्रुप्रवाहनयना सञ्जाता । तावद् भगवानपि तत्र समागतः । साश्रुलोचना सा उक्तवती - 'भगवन् ! यद्यपि अनुचितमेतद् तथाऽपि मम मन्दभाग्याया अनुग्रहार्थं गृह्णातु एतत् कुल्माषभोजनम्।' भगवताऽपि समग्राभिग्रहविशुद्धिं दृष्ट्वा प्रसारितं पाणिपात्रम् । तयाऽप्येकं चरणं गृहद्वारस्य बहिःप्रदेशेऽपरं च चरणं गृहस्याऽन्तः प्रदेशे संस्थाप्य शूर्पण कुल्माषाः प्रदत्ताः । अथ च जगद्गुरोरभिग्रहपूरणेन परितुष्टैः देवैः पञ्च दिव्यानि प्रकटीकृतानि । चन्दनाया लोहनिगडानि देवताप्रभावेण सुवर्णनूपुरत्वेन परिवर्तितानि । मस्तकोपरि कुन्तलकलापोऽपि पूर्ववत् सञ्जातः । अनेकाभरणैश्चाऽलङ्कतं सञ्जातं तस्याः शरीरम् । एवंविधे महोत्सवस्वरूपे वातावरणे सञ्जाते पुरजनाः सपरिकरश्च गजस्कन्धाधिरूढो नृपतिः शतानीकस्तत्राऽऽगतः । सुगुप्तोऽमात्योऽपि स्वभार्यया सह तत्रोपस्थितोऽभूत् । __ अत्रान्तरे शतानीकराज्ञा पूर्वं बद्ध्वाऽऽनीतो दधिवाहननृपतेः सम्पुलो नाम कञ्चुकी तत्क्षणं वसुमतीं दृष्ट्वा जातप्रत्यभिज्ञः तस्याः पादयोः पतित्वा रोदितुं लग्नः । तस्य तादृशं वर्तनं दृष्ट्वा राजाऽपृच्छत् - 'किमर्थं त्वं रोदिषि ?' तेन कथितम् - 'देव ! दधिवाहनराज्ञोऽग्रमहिष्या धारिणीदेव्या एषा पुत्री अस्ति । नृपतिकुलसम्भूताऽप्येषा अधुना निजजननीजनकरहिता परगृहे वसति । एतेन कारणेनाऽहं रोदिमि।' राजा यावत् तं सान्त्वयति तावत् मृगावती उक्तवती - 'यद्येषा धारिणीदुहिता तर्हि मे भगिन्या दुहिता भवति' इति । ____ अत्र प्रस्ताव स्वामिभावेन स्वं अधिकारिणं मन्वानः शतानीकः सार्धद्वादशकोटीसुवर्णवृष्टिं ग्रहीतुमारब्धः । किन्तु पुरन्दरस्तमुक्तवान् - 'भोः ! महाराजः नाऽत्र कोऽपि स्वामिकौटुम्बिकभावः, किन्तु यस्मै कस्मैचिदप्येषा कन्या स्वहस्तेनेदं द्रव्यं दास्यति तस्यैवैतद् भविष्यति' इति । एवमुक्त्वा पृष्टा च चन्दना - पुत्रि ! 'कस्मै एतद् देयम् ?' सा व्याजहार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy