________________
स्यात् ।
जना अपि उपायानेव चिन्तयन्त आसन् । अतः पटहमेनं श्रुत्वा भक्तिभरहदयाः तथा कर्तुं प्रवृत्ताः । किन्तूपायशतैरपि भगवतोऽभिग्रहो न परिपूर्णो भवति । एवमेव च एकैकं कृत्वा दिनानि व्यतियन्ति । ___ अत्रान्तरे च कैश्चित् चारपुरुषैरागत्य राज्ञे - 'स्वामिन् ! भवतः पूर्ववैरी दधिवाहनो राजाऽधुनाऽल्पपरिकरः सन् प्रमत्तो वर्तते । यदि शीघ्रं तत्र गमिष्यामः तर्हि इष्टार्थसिद्धिर्भविष्यति' इति निवेदितम् । आकण्र्यैतद् निवेदनं राज्ञाऽपि द्रुतमेव सन्नाहभेरिः वादिता । सज्जीभूय च ससैन्यः शतानीकः चम्पापुरीं प्रति प्राचलत् ।
अत्र च शतानीकस्य सहसाऽऽगमनं ज्ञात्वा व्याक्षिप्तो दधिवाहनः किङ्कर्तव्यविमूढ इव सञ्जातः । तं तादृशं दृष्ट्वा मन्त्री उवाच - 'देव ! अधुना तु पलायनमेवोचितम् ।' सोऽपि सचिवस्य वचनमनुसृत्य ततः पलायितः ।।
स्वामिविहीनां च नगरी प्रेक्ष्य शतानीक आदिष्टवान् स्वसैनिकान् - 'यथेच्छं यथारुचि च सर्वे गृह्णन्तु' इति । सैनिकैरपि निर्दयं तन्नगरं लुण्टितम् ।।
अत्र प्रासादे, अचिन्त्यमेव उत्थितायाः स्थिते: असमञ्जसमनु भवन्ती दधिवाहनस्याऽग्रमहिषी धारिणीदेवी तथा तत्सुता वसुमती यावत् पलायितुं प्रवृत्ता तावदेकः शतानीकस्य सेवकपुरुषस्तत्राऽऽगतः । तेन ते उभे अपि गृहीते । गृहीत्वा च स स्वनगरी प्रति प्रस्थितः । धारिणीदेव्या रूपलावण्येन विमोहितः स मार्गे गच्छन् जनानां पुरत एवं वक्तुं प्रवृत्तः यद् - 'एषा मम पत्नी भविष्यति । एनां च कन्याकामहं विक्रेष्ये' इति । एतादृशं तस्योल्लापं श्रुत्वा भयभीता धारिणी शीलखण्डनभयात् जिह्वां चर्वयित्वा मरणं प्राप्तवती।
एवंरीत्या तां मरणं प्राप्तां दृष्ट्वा व्याकुलितेन तेन सेवकेन चिन्तितं यद् - 'अहो ! मया दुष्टमुक्तं यदेषा मे पत्नी भविष्यति - इति, मम दुर्वचनैरेवाऽस्या ईदृशी दुःस्थितिः सञ्जाता। अत इदानीं न भणिष्यामि एवं किमपि दुर्वचनम् । यतः एषा कन्याऽप्येनं मागं मा गणातु' । एवं विचिन्त्य मधुरवचनैश्च तां समाश्वास्य कौशाम्बी नगरीमानीतवान् । तत्र च विक्रयनिमित्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org