________________
चरणकमलं प्रणमन्तं वन्दमानं शुश्रूषन्तं च सिंह रुदित्वा रुदित्वा सञ्जातरक्तलोचनं परमदैन्यमुपगतं वीक्ष्य वीरः परमवत्सलतया जगाद - भो सिंह ! किमु त्वं प्राकृतजन इवाऽधृतिं करोषि, गोशालवचनेन तव मनसि मम कृते एवंविधः विकल्पः समुत्पन्नोऽस्ति यदहं षण्मासाभ्यन्तरे एव कालं करिष्यामि, किन्तु नहि तत्सत्यम् । अहं तु अथाऽपि षोडशवर्षपर्यन्तं पृथ्वीतले विचरन् धर्मोपदेशं च ददन् जीविष्यामि । अतः त्यज खेदं, स्वस्थः शान्तः प्रसन्नश्च भव। गच्छ त्वं रेवतीश्राविकागृहे, तया स्वपरिवारकृते निर्मित, बीजपूरपाकौषधं च समानय । तन्निशम्य भृशं प्रीतिमनाः सिंहमुनिः झटिति गत: रेवतीश्राद्धीगृहे, याचितश्च बीजपूरपाकः प्रतिलाभितश्च तया परमया भक्त्या सः । तया पृष्टम् - 'कथमेतत् भवता विदितम् ?' मुनिना कथितम् – 'प्रभुवीरवचनत: । ' तत्सेवनेन प्रभोः वीरस्य उपशान्तो व्याधिः, दूरीभूता कृशता, जातं च शरीरं बलवत् तेजोराशिविराजितं च । तद्द्दृष्ट्वा चतुर्विधोऽपि श्रमणसंघः परमां प्रसत्तिमापत् । देवा देव्यश्च हर्षातिरेकेण गायन्ति नृत्यन्ति उत्पतन्ति स्म च । प्रवर्तितः सर्वत्र वीरप्रभोः जयजयरवः ॥
Jain Education International
(6
भवबीजाङ्कुरजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥ " (महादेवस्तोत्रे कलिकालसर्वज्ञाः।।)
६९
For Private Personal Use Only
www.jainelibrary.org