________________
न चैव त्रासम् । अन्ततः 'शूलपाणिः' पराजित्य महाश्रमणस्य पादयोर्निषण्णो भवति । तदैव महावीरस्वामिनो ध्यानभङ्गो जायते स च चरणयोरुपविष्टं गुह्यकं विलोक्य ब्रवीति
"हे शूलपाणे ! स्वस्ति ते !" इत्थं प्रभोः साधनायाः लक्ष्यमात्मशुद्धिरासीदेकमेव च तस्य कार्यमवर्तत जनमंगलमिति ।
" न काव्यशक्तेर्न परस्परेjया न वीर ! कीर्तिप्रतिबोधनेच्छया। न केवलं श्राद्धतयैव नूयसे गुणज्ञपूज्योऽसि यतोऽयमादरः ॥ "
(भगवान् श्रीसिद्धसेनदिवाकरसूरिभत्रिंशिकायाम् ॥)
६५
Jain Education International
ation International
For Private & Personal Use Only
www.jainelibrary.org