SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ न चैव त्रासम् । अन्ततः 'शूलपाणिः' पराजित्य महाश्रमणस्य पादयोर्निषण्णो भवति । तदैव महावीरस्वामिनो ध्यानभङ्गो जायते स च चरणयोरुपविष्टं गुह्यकं विलोक्य ब्रवीति "हे शूलपाणे ! स्वस्ति ते !" इत्थं प्रभोः साधनायाः लक्ष्यमात्मशुद्धिरासीदेकमेव च तस्य कार्यमवर्तत जनमंगलमिति । " न काव्यशक्तेर्न परस्परेjया न वीर ! कीर्तिप्रतिबोधनेच्छया। न केवलं श्राद्धतयैव नूयसे गुणज्ञपूज्योऽसि यतोऽयमादरः ॥ " (भगवान् श्रीसिद्धसेनदिवाकरसूरिभत्रिंशिकायाम् ॥) ६५ Jain Education International ation International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy