SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पृष्ठतः प्रभाकरोऽस्तमेति स्म । एतावन्मध्ये सघनवृक्षस्यैकस्याऽधस्तात् करुणाकरो महावीरः स्थित एव ध्यानमग्नो भवति । अल्पकालानन्तरमकस्मादेको गोचरक आयाति कथयति च - "किंचित्कालाय मम वृषभाणामवधानं करणीयं भवद्भिः । अहं गच्छाम्यागच्छामि च । ममेषन्मानं कार्यं वर्तते ।" ____ करुणाकरस्तु चिन्तनस्य गाभीर्येषु लीनोऽवर्तत । तेन न बलीवर्दाः दृष्टाः न चैव गोपालकस्य कश्चनाभिप्रायः श्रुतः । यवसं खादन्तो भक्षयन्तस्तस्य ककुमन्तो दूरं निर्गच्छन्ति बाह्यतश्च कृष्णा शर्वरी संनिपतति । पशुचारक आगत्याद्राक्षीद्यत् सर्वे वृषाः लुप्ताः सन्ति । असावाकुलीभवति । वृषभानाकारयति । तानन्वेष्टुं प्रवर्तते । निश्चन्द्रा रजनी । प्रस्तराः, कण्टकानि, शार्दूलानां व्याघ्राणां च भीतिः । गोरक्षको गृहं प्रत्यागच्छत् । प्रातःकाले पुनरागमनस्याभिप्रायं मनसि संधार्य तेन सा निशा वामपार्श्वतो दक्षिणपार्श्वतो वा शयनं कुर्वता यापिता । यदा पूर्वस्यां दिशि लौहित्यं प्रसरति, तदाऽसौ विपिनं प्रतिष्ठति । अरण्यस्य भयावहानां स्थितीनां विषये विचित्त्य विचिन्त्य तस्य चेतो वित्रस्यति । परं महाश्रमणः पूर्ववद्ध्यानमग्नस्तादृश एव स्थितो मिलितस्तस्य च बलीवर्दाः महाश्रमणस्य पादयोरुपविष्टाः पुनश्चर्वणं विहिताः प्राप्ताः । गोचारकः क्रुध्यति, तस्य नेत्रे लोहिते भवतः । तस्य तनुमनसी दग्धुं प्रवर्तेते । असौ चिन्तयति -- ___ 'अयं न महात्मा, ध्रुवमेव कोऽपि कितवः । यद्यहं सत्वरं नागमिष्यं तद्देष मम वृषान् पलायितानकरिष्यत् । अयं यावद् दुःखं मह्यं सर्वनक्तं दत्तवानस्ति, सम्प्रति तं प्रत्यपकरोमि । परं तस्मिन्नेव काले महाश्रमणस्य दर्शनार्थं महाराजो नन्दीवर्धनः ससैन्य आव्रजति । पशुपालको बिभेति । पादयोश्च पतित्वा क्षमा याचते । महाश्रमणस्तं क्षम्यं विदधाति । नन्दीवर्धनो व्याहरति - "मुनिवर ! को भवते दुःखं दत्तवानस्ति ? वदतु भवान् । वने वने विचरणम्, एकाक्येकलो दुःखसहनं, किञ्चिन्न कथनम्-एतत्सर्वं नोचितम् । निशीथिनीषु ध्यानवास्थितिः , शीतलैः पवनैः साकं विग्रहणं, नग्नदेहो, मेघागमतितिक्षा । समुचितं जानीयाच्चेद् भवांस्तर्हि केचन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy