SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पेपीयमानपीयूषगडूषा एकदण्डन्यायः वारं वारं पीयमाना अमृतस्य गडूषा ('चूंट' इति भाषायाम्) । यथाऽऽभीरः एकेनैव दण्डखण्डेन सर्वानपि गो-महिषाज-मेषोष्ट्रादीन् पशून् चारयति तथा । भृशं संविद्यन्ते। जिनेश्वराणां देशनाभूमिः । संवेविद्यन्ते समवसरणं "रागोऽङ्गनासङ्गमतोऽनुमेयो द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवः स स चैवमर्हन् ।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy