________________
पेपीयमानपीयूषगडूषा एकदण्डन्यायः
वारं वारं पीयमाना अमृतस्य गडूषा ('चूंट' इति भाषायाम्) । यथाऽऽभीरः एकेनैव दण्डखण्डेन सर्वानपि गो-महिषाज-मेषोष्ट्रादीन् पशून् चारयति तथा । भृशं संविद्यन्ते। जिनेश्वराणां देशनाभूमिः ।
संवेविद्यन्ते समवसरणं
"रागोऽङ्गनासङ्गमतोऽनुमेयो द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोषसाध्यो नो यस्य देवः स स चैवमर्हन् ।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org