SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ पत्रम् र २५-११-२००० स्वस्ति । मिश्रोऽभिराजराजेन्द्रश्शिमलावास्तव्यस्सप्रश्रयं सबहुमानं च प्रणमति कीर्तित्रयं नन्दनवनकल्पतरुसङ्कलनकारम् । इतः प्रागपि भवद्भिः सम्प्रेषिता नन्दनवनकल्पतर्वङ्का यथावसरं सम्प्राप्ताः । तत एव कृतज्ञतापत्रप्रेषणाय सततनिबद्धपरिकरोऽपि येन केनचित् प्रत्यावायेनाऽवरुद्धगतिकोऽयं जनस्सम्प्रति महतीं त्रपामनुभवन् सदयं क्षमा याचते । वस्तुतः भारतसर्वकारघोषिते संस्कृतवर्षे ऽस्मिन् नित्यप्रवृत्तसंगोष्ठीवशात् दैनन्दिनकार्यार्थं तनुकोऽप्यवकाशो नोपलब्धः । परन्तु पत्रिकायाः प्रत्यग्रमक़ परिशील्य पत्रलिलेखिषा मे दुर्वारैव सञ्जाता, यतो ह्ययमुपक्रमः ।। ___ पत्रिकायास्तुरीयेऽप्यङ्कजाते प्रकाशितां विविधसामग्री पठित्वा महान् हर्षसन्दोह: समजनि। भवन्तः सर्वे साधनामार्गारूढा अपि देववाण्यां कियत् स्निह्यन्तीति दृष्ट्वा हार्दविसंष्ठुलोऽस्मिजातः । विश्वविद्यालयीयाः शिक्षका अपि नाममात्रेणैव संस्कृताध्यापकाः । व्यंसकमयूरा इव तेऽपि व्यंसकसंस्कृतज्ञाः । न कोऽपि देववाण्याः स्वभावान् प्रकाशयितुं क्षमः । मूलपाठस्य हिन्दीरुपान्तरमेव तदध्यापने शरणभूतम् । यदि नाम तद्रूपान्तरं नाऽभविष्यत् तर्हि तेषां पाठनमपि दुष्करं स्यात् । स्वाध्यायस्य परम्परैव समूलमुच्छिन्नेदानीम् । यां खलु दिलीपस्य गोसेवां रघुवंशमहाकाव्यस्य पाठ्यपुस्तकनिर्धारितेऽशे पठित्वा दशमीकक्षोत्तीर्णा तयैव जीवनं समुह्यते । निखिलमपि रघुवंशकाव्यं न केनाऽपि स्वान्तःसुखाय पठितं, न पठ्यते, न चाऽपि पठिष्यते । एवं दुर्दशापन्ने सति स्वाध्याये देववाण्या आयतिरस्मिन् राष्ट्रे खलु कीदृशी भवितेति चिन्ताविषयः । संस्कृतं विना नाऽस्य राष्ट्रस्योद्धारः संल्लक्ष्यते । संस्कृते प्राकृतभाषासु च यादृशं विविधं विपुलं च वाङ्मयं सुरक्षितं तिष्ठति-तेनाऽस्माकं भारतीयानां स्वाभिमानोऽद्याऽप्यक्षत एव । परन्तु दुर्भाग्यवशाद् ये संस्कृत-प्राकृतज्ञानविरहितास्ते तन्महत्त्वमेव न जानन्ति । पलाण्डुभक्षिणो नाऽतितरां श्रद्दधते नारङ्गेषु दाडिमेषु वा । यतो हि दाडिमस्वादानभिज्ञास्ते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy