________________
चिरन्तनो मार्गो मनुष्यात् महावीरो भवितुं किल ।
प्रवृत्तिमात्रं पुरुषार्थोऽस्ति किन्तु सद्दिशि कृतः पुरुषार्थस्तु साधानाऽस्ति यो लक्ष्य प्रापयति । यस्तु दिशाशून्यः स सर्वोऽपि शेषः पुरुषार्थः केवलं शारीरिकः श्रम एव कथ्यते । भगवतो महावीरस्य साधनाया ध्वनिरप्येष एव यत् - भवान् भवतः पुरुषार्थस्य दिशं परावृत्य तं साधनास्वरूपं यच्छतु । पश्चाच्च यदर्थं परिश्रमं करोति तत्सुखं सम्मुखमेवोपस्थितं भविष्यति । एतदेव चैकमन्तिमं च सत्यम् ।
महावीरस्य साधना नास्त्यपरं किञ्चित् किन्तु वास्तविकस्य सुखस्य सन्मार्गरूपा एव सा। मार्गो न कदापि साम्प्रदायिको भवति स तु सर्वजनीन एव भवति । न विद्यते तत्र कस्याऽपि स्वामिभावः । कश्चित् आदर्शस्तु भवेदपि, योऽनुसरणीयो भवेत् । भगवान् महावीरोऽपि आदर्श एवास्ति सर्वेषाम् । केवलं तत्र काऽस्माकं दृष्टिः किं वा मूल्याङ्कनं इत्यत्राऽस्ति अस्मद्वद्धेः परीक्षणम् । ___ उभावपि विकल्पौ - प्रेयोमार्गेण प्रवर्तमानं जगत्, श्रेयोमार्ग अनुसरन् च भगवान् महावीरः - अस्मत्समक्षं स्पष्टावेव । कुत्राऽस्त्यस्माकं रुचिः? एकं तटं परिहत्यैव अन्यत्तरं प्राप्तुं शक्यम्, तद्वत् प्रेयोमार्गस्य त्यागेनैव श्रेयोमार्गेण गन्तुं शक्यम् ।
भारतीयसंस्कृतिस्तु श्रेयोमार्गस्य संस्कृतिः, यतस्तस्यां केन्द्रवर्ती आत्माऽस्ति लक्ष्यंच आत्मोत्थानम् । प्रेयोमार्गस्य संस्कृतिस्तु पाश्चात्यसंस्कृतिः, तत्र केन्द्रवर्ति शरीरमस्ति साधनानि च सन्ति, भौतिकश्च विकास एव तस्या लक्ष्यम् । अनयोद्वयोर्मध्ये यत् तथ्यरूपं सत्यं वा तदेवाऽऽचरणीयम् । केवलं संस्कृतेः कथनमात्रेण न किमपि कार्यं सरति । एकस्य आङ्ग्ललेखकस्य वचनमप्यस्ति यद् - "यत् सत्यं तदर्थं यदि मनुष्यस्य अभिलाषः स्यात् तर्हि तत्तु पूर्वमेव प्राप्तं स्यात्' इति । ___भगवता महावीरेण स्वकीयया साधनया सत्यं प्रकाशितमेव । सत्यपक्षपातस्य तस्य भगवतः चिरंजीविनः सन्देशस्य अनुसरणं यदि चेत् वयं सङ्कल्पेमहि, तदेव तेषां स्मृतिदिवसस्य श्रेष्ठं तर्पणं भविष्यति । इति शम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org