SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भौतिकी सामग्री परिस्थितिश्च भगवतो महावीरस्य समीपे आसीदेव । स्वयमेव देवा अपि तेषां सान्निध्यं सेवमानाः सततमाकाङ्क्षमाणाश्च ववृतिरे । इन्द्रियाणां विषयतृप्त्या मनसः समाधानाय सर्वाण्यपि साधनानि तदधीनत्वेनैव वर्तमानानि आसन् । तीपि सर्वा अपि परिस्थितीन् समस्तान्यपि च साधनानि सन्त्यज्य साधनामार्गे एव तेन प्रस्थानं कृतम्: कस्याऽपि शुद्ध्यर्थं प्राप्त्यर्थं वा। सत्यपि वस्तूनि यदि नाम कोऽपि शुद्ध्यर्थं किमपि प्राप्त्यर्थं वा पुरुषार्थमाचरति तदा तत्र कारणरूपेण द्वौ विकल्पौ उद्भवतः - एकः, यदस्ति तस्य स्वकीयं तन्नास्ति पर्याप्तम्, अपरश्च स तादृशं प्राप्तुं वाञ्छति यन्न तेनाऽद्यपर्यन्तं प्राप्तम् यच्च प्राप्तं तेन तेतोऽप्यधिकं शोभनतरं वा भवेत् । अनयोर्द्वयोविकल्पयोः मध्यादेक एव विकल्पस्तत्र पुनःशुद्ध्यर्थस्य पुरुषार्थे कारणत्वेन वर्तितुमर्हेत् । प्रथमविकल्पस्य मूलं त्वतृप्तिरस्ति, अपरस्य च मूकं ज्ञानदृष्टिः । जगत् अतृप्तिप्रेरितं पुरुषार्थं कुरुते, परं भगवतो महावीरस्य साधनायां ज्ञानदृष्टिरेव कारणम् । साधनैरिन्द्रियाणां विषयाणां पोषणं तद्द्वारा च मनसः समाधानं न कदापि भवति । अपि च संसृतेरनाद्यनन्तत्वस्य तु तदेव बीजम् । अतृप्तिमूलकः पुरुषार्थः परिभ्रमणजनकः सञ्जायते । प्रथममतृप्तिः पश्चात् पुरुषार्थः तद्नु च काचित प्राप्तिः, पुनश्च तज्जन्या अतृप्तिः, पुनः पुरुषार्थ:एतद् विषचक्रं सततं प्रचलत्येव । ज्ञानदृष्ट्या जायमानः पुरुषार्थस्तु साधना अस्ति । स तु आत्मदर्शनं - स्वरूपप्राप्ति प्रति नयति, यत्र वास्तविकस्य अनिर्वचनीयस्य सहजस्य स्वाधीनस्य अनन्तस्य च सुखस्य सागरः समुल्लसति । ज्ञानदृष्ट्या कृतः पुरुषार्थः लक्ष्यं प्रापयति । तस्य परिणामे परिभ्रमणं नास्त्येव किन्तु शाश्वतं स्थैर्यमस्ति । ज्ञानदृष्टेरनावरणं मोहोद्भूतं मिथ्याभिमानमुन्मूल्य आत्मभानं प्रकटयति । आत्माभाने च जाते सति यदुद्भवति सा एवाऽस्ति महावीरस्य साधना, तत्र नास्ति शून्यमेकाकित्वं किन्तु प्रसन्नमेकत्वं तत्र विलसति, नास्ति जाड्यं किन्तु पर्वततुल्यं निश्चलत्वमस्ति, नास्ति हठयोगः ज्ञानयोग एव तत्र प्रवर्तते, न दमनं किन्तु स्वास्थ्यम्, न केवलं सहिष्णुत्वं किन्तु परिपूर्णसमत्वम् , न केवलं भेदज्ञानमेव किन्तु शुद्धा भेदानुभूतिरपि तत्राऽस्ति । एष एव चाऽस्ति ३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy