SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ (मागधीभाषायाम्) निययपधाणशिश्शाह गोदमाह वि ये आणंदाह अवहिञाणविशयं अपलाधं न शहिदूण ताह खमायाचणत्थं गोदमं पेशीअ, तस्मै कल्याणमूर्तये श्रीवीराय नमः ॥ २२ ॥ (अपभ्रंशभाषायाम्) 'अवितहसद्धावंतउ तित्थकराहं पि पसंसणेब्वउ होहिं ति भुयणस्सु वीससावेप्पिणु जेण सुलसाहे साविआहे अंबडपरिव्वायगदारएं धम्मलाहउ कहिअउ, तस्मै श्रद्धेयमूर्तये श्रीवीराय नमः ॥ २३ ॥ गोसालह मुक्खकहणेण सव्वानुभूइ-सुनखत्त च उवेक्खणेण जेण 'हिंसका अप्युपकृताः, ' आश्रिता अप्युपेक्षिताः' ति सच्चविउ, तस्मै अद्भुतमूर्तये श्रीवीराय नमः ॥ २८ ॥ अच्वंतणिद्धहो रागवंतहो यावि गोयमहो रागनासणत्थउ दूरि पेसणु, 'निययाउसउ खणमेत्तु वि वड्ढेविणु न सक्क तित्थगराहं पि’त्ति भुयणस्सु जाणावेप्पिणु इंदहो विन्नत्तिहे वि अस्सीकरणउ य विहिउ जेणु, तरमै वैराग्यमूर्तये श्रीवीराय नमः ॥ २५ ॥ 'नश्वरं देहमिदं परित्यज्य आत्मस्वरूपलीनता सिद्धशिलागमनं चैव मुक्तिरिति' जगतो बोधकं जस्स निव्वाणं पि कल्लाणकरं जगज्जीवाणं, तरमै सिद्धमूर्तये श्रीवीराय नमः ॥ २६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy