SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 'निकाचितं कर्म उग्रेणापि तपसा न क्षीयते' इति सिद्धान्तं जगते बोधयितुमिव, जेन कन्नसलागानिक्नेवक सटं पि अविचलितमनेन सहितं, तरमै सिद्धान्तमूर्तये श्रीवीराय नमः ॥ १७ ॥ (मागधीभाषायाम्) 'नाणमेव हि शव्वाणं उवलि लक्वं'त्ति शच्चावेदूं पिव येण शड्ढबालहवलिशाई तवो-झाणशाधणं कादं के वल्लं पत्तं, तस्मै ज्ञानमूर्तये श्रीवीराय नमः ॥ १८ ॥ 'मर्यादां हि तीर्थकराः अपि न विलोपयन्ति'त्ति तिहुयणश्श वि कहे, पिव येण निस्फला वि पुधुमा देशणा दत्ता, तस्मै मर्यादामूर्तये श्रीवीराय नमः ॥ १९ ॥ 'धम्माचलणे शंपदाया न बाहग’त्ति शंबोहेदुं पिव येण बंभणा दिक्खावेदूं गणधलीकदा नियपधानशिश्शत्तणेण य अंगीकदा, तस्मै धर्ममूर्तये श्रीवीराय नमः ॥ २० ॥ (अर्धमागधीभाषायाम्) जे देसकालानुसारं अद्धमागहीए भासाए देसणं भासभाणे वि निययलोगुत्तरातिसएहिं विविहभासाभासिणो सब्वे वि देव-मणुयतिरिच्छे नियनियभासासु संबोधेतुं सुसमत्थे, तरमै सामर्थ्यमूर्तये श्रीवीराय नमः ॥ २१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy