________________
कदघोरावराधस्स वि संगमस्स 'अहं तस्स किं पि हिदं करिदं न समत्थो' त्ति चिंदाए जस्स अच्छीणि अद्दाणि हुवीअ, तस्मै कारुण्यमूर्तये श्रीवीराय नमः ॥ १२ ॥ 'भाविनो भावा नाऽन्यथा कर्तुं शक्याः' त्ति जगज्जजाण जाणावेदूं, भविस्सकाले निन्हवो वि गोसालो जेण सिस्सत्तणेण अंगीकदो, तस्मै नैयत्यमूर्तये श्रीवीराय नमः ॥ १३ ॥
(चूलिकापैशाचीभाषायाम्) 'उग्गतवेन य्येव कम्मकलंको निवालेतुं सक्को'त्ति एत्थ य तित्थकलान वि न अपवातो त्ति थिलीकातुं पिव जेन अच्चुग्गो तवो कतो, तरमै तपोमूर्तये श्रीवीराय नमः ॥ १४ ॥ 'कस्टं विना सित्थी न य्येव हुवेय्य'त्ति ठितिं पतिट्ठावितुं पिच जो गोलातिगोलं कसटपलंपलं निच्चलचित्तेन समत्तनेन य सहीअ, तस्मै सहिष्णुमूर्तये श्रीवीराय नमः ॥ १५ ॥ निच्चलत्तनेन सच्छानविलीनकायं जं तत्थून वनमहिसा ‘थानू' एस त्ति कातुं निचतेहकंटूयनं पि कतवंता, तरमै ध्यानमूर्तये श्रीवीराय नमः ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org