________________
Jain Education International
(शौरसेनीभाषायाम्) तथा तत्थ चेव वयंसि अम्मापि हिं अज्झयणत्थं पाढसालं पेसिओ जो निययनिम्मलविञ्ञणबलेण उवज्झायरसावि संदेहमलसंदोहं खालिदूण अच्छेरयठाणं हुविदो, तरमै गम्भीरमूर्तये श्रीवीराय नमः ॥ ८॥
(पैशाचीभाषायाम्)
जननी - जनकान संतोसनत्थं चेव जेन आजम्मविरागिना वि विसयसुक्खनिरहिलासिना वि परिनयनं कतं, तस्मै
उदारमूर्तये श्रीवीराय नमः ॥ ९ ॥
तिवंगतेसु अम्मा-पितूसु तिक्खितुं इच्छुओ वि जिट्टभातुस्स सिनेहसंतानं अनवगनेंतो जो
अनासत्तीए साहु व्च तो वरिसे गिहवासे वसितो, तस्मै निःस्नेहमूर्तये श्रीवीराय नमः ॥ १० ॥
(शौरसेनी भाषायाम्)
हज्जुदे गोवाले
पूजणुज्जुदे य सुरलोयपाले जो समदाजुत्तो य्येव संठिदो,
तस्मै समत्वमूर्तये श्रीवीराय नमः ॥ ११ ॥
१६
For Private & Personal Use Only
www.jainelibrary.org