SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Education International (शौरसेनीभाषायाम्) तथा तत्थ चेव वयंसि अम्मापि हिं अज्झयणत्थं पाढसालं पेसिओ जो निययनिम्मलविञ्ञणबलेण उवज्झायरसावि संदेहमलसंदोहं खालिदूण अच्छेरयठाणं हुविदो, तरमै गम्भीरमूर्तये श्रीवीराय नमः ॥ ८॥ (पैशाचीभाषायाम्) जननी - जनकान संतोसनत्थं चेव जेन आजम्मविरागिना वि विसयसुक्खनिरहिलासिना वि परिनयनं कतं, तस्मै उदारमूर्तये श्रीवीराय नमः ॥ ९ ॥ तिवंगतेसु अम्मा-पितूसु तिक्खितुं इच्छुओ वि जिट्टभातुस्स सिनेहसंतानं अनवगनेंतो जो अनासत्तीए साहु व्च तो वरिसे गिहवासे वसितो, तस्मै निःस्नेहमूर्तये श्रीवीराय नमः ॥ १० ॥ (शौरसेनी भाषायाम्) हज्जुदे गोवाले पूजणुज्जुदे य सुरलोयपाले जो समदाजुत्तो य्येव संठिदो, तस्मै समत्वमूर्तये श्रीवीराय नमः ॥ ११ ॥ १६ For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy