________________
गठभट्ठिएण वि जेण करुणावलित्तचित्तेण माउभत्तीए नियतणुं निप्कंदं काउं पुणरवि जणणीए चेव संतोसणत्थं अंगस्स फुरणं कयं तहा य ‘सब्वेहिं पि एवमेव अम्मापिऊण अचियत्तकरं न किं पि कायव्वं अवि य तेसिं भत्ती चेव कायव्य'त्ति ठिईए पट्ठा कया, तस्मै
औचित्यमूर्तये श्रीवीराय नमः ॥४॥ तिहुयणस्सावि अमंदाणंदसंदोहजणगं जस्स जम्ममहं जाणिऊण दिसिकुमारीओ निययं सासयायारं पालेउं तत्थ आगंतूण सूतिकर्माणि कुर्वन्ति, तस्मै जगदानन्दमूर्तये श्रीवीराय नमः ॥५॥
(शौरसेनीभाषायाम) ‘समुइदाण असंखिज्जाण इंदाण बलत्तो वि तित्थगरा अहिगबलवंदो भवेज्ज' त्ति तिहुयणस्स पच्चावे, जेण अंगुट्ठफं समेत्तेण सुमेरुपव्वदो पकंपिदो, तस्मै शौर्यमूर्तये श्रीवीराय नमः ॥६॥
(पैशाचीभाषायाम्) तिजरायमुहो गजरायगती अट्ठवरिसवओ वि जो घोरसरुवं भीसनं पिसाचभूतं तेवं किड्डाए निमेसमेत्तेन पराजेतून वि खमितवंतो, तरमै क्षमामूर्तये श्रीवीराय नमः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org