SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ षड्भाषामयी श्रीवीरजिनस्तात पवारजनस्तुतिषविशतिका - मुनिकल्याणकीर्तिविजयः 'कडाण कम्माण न मोक्नु अत्थि' इति शास्त्रवाणी, तीर्थकरैरपि तां अनुसरद्भिः कृतं कर्म अवश्यं भोक्तव्यमेव इतीव दर्शयितुं यः निषिद्धकुलेऽपि अवतीर्य व्यशीतिदिनानि उवास, तस्मै 'कर्मण्यमूर्तये श्रीवीराय नमः ॥१॥ 'उत्तिमेसु कुलेसु चेव तित्थगराइणो ओयरंति' इति अनादिकालस्य परम्परायाः विलोपभयेन यस्य गर्भपरावर्तनं इन्द्रेण हरिणैगमेषिदेवद्वारा कारितं, तस्मै उत्तममूर्तये श्रीवीराय नमः ॥२॥ (प्राकृतभाषायाम्) जस्स गभट्ठियस्सावि महप्पभावेण सव्वं पि नियकुलं सच्चप्पयारेहिं विवड्डमाणं वियाणिऊण अम्मा-पिऊहिं जस्स गुणनिप्फण्णं नाम 'वड्डमाण’त्ति काउं संकप्पियं, तस्मै । वर्धमानमूर्तये श्रीवीराय नमः ॥३॥ १. कर्मणा शोभमानः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy