________________
Painment
nimal
A
निपाता निपाताः निपीयाऽम्बु सद्यस्तूषा मेऽपयाता सुरापायिनस्ते निपाता निपाताः ॥ १ ॥
घनीभूय तारापथेऽरिम प्ररूढः
अधोगामिनस्ते प्रप्राताः प्रपाताः ॥ २ ॥ मम स्थैर्यभावेषु निष्कम्पदीपाः तवोत्कम्पनेषु प्रवाताः प्रवाताः ॥३॥
ममोपायतत्रे सतामर्थसिद्धिः
तवाऽपायत विघाता विघाताः ॥ ४ ॥ ममाऽऽरव्या समाजे विपद्बन्धुकल्पा परं त्वं स्वयम्भूर्विधाता विधाता ॥ ५ ॥
मया निर्मिताः कीर्तिसम्मानसौधाः
त्वया पापगर्ता निखाता निखाताः ॥ ६ ॥ मम स्वप्नयज्ञे बृहत्सामगानम् तव स्वप्नशैले किराताः किराताः ॥६॥
प्रदोषाः सदा चन्द्रिकाचर्चिता मे
रं ते निशा न प्रभाताः प्रभाताः ॥ ७ ॥ गताऽश्वत्थतां साहितीसाधना मे कवित्वाकरास्ते न जाता न जाताः ॥ ८ ॥
१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org