________________
त्वामपि न कौशिकोऽसौ चाण्डालतां नयेत्
सत्यं विचिन्त्य भाषय बन्धो ! शनैः शनैः ॥६॥ अज्ञातहृत्सु वैरीभवति स्मरोत्सवः हृदयं ततस्समर्पय बन्धो ! शनैः शनैः ॥ ७ ॥
परुषाऽऽयसी च नूनं सापल्यश्रृङखला
प्रीत्यैव तां निकर्तय बन्धो ! शनैः शनैः ॥ ९ ॥ कीर्तिः प्रयाच्यते नो, सद्भिः प्रदीयते आशीर्वचोभिर्जय बन्धो ! शनैः शनैः ॥ १० ॥
श्रुत्वाऽभिराजगीतिं सुरवाचि सादरम् भक्ति दृढां समञ्जय बन्धो ! शनैः शनैः ॥ ११ ॥
" न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्व-परीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः ॥"
(कलिकालसर्वज्ञाः अयोगव्यवच्छेदद्वात्रिंशिकायाम् ।।)
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org