SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ त्वामपि न कौशिकोऽसौ चाण्डालतां नयेत् सत्यं विचिन्त्य भाषय बन्धो ! शनैः शनैः ॥६॥ अज्ञातहृत्सु वैरीभवति स्मरोत्सवः हृदयं ततस्समर्पय बन्धो ! शनैः शनैः ॥ ७ ॥ परुषाऽऽयसी च नूनं सापल्यश्रृङखला प्रीत्यैव तां निकर्तय बन्धो ! शनैः शनैः ॥ ९ ॥ कीर्तिः प्रयाच्यते नो, सद्भिः प्रदीयते आशीर्वचोभिर्जय बन्धो ! शनैः शनैः ॥ १० ॥ श्रुत्वाऽभिराजगीतिं सुरवाचि सादरम् भक्ति दृढां समञ्जय बन्धो ! शनैः शनैः ॥ ११ ॥ " न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्व-परीक्षया तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः ॥" (कलिकालसर्वज्ञाः अयोगव्यवच्छेदद्वात्रिंशिकायाम् ।।) १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy