SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ *गलज्जलिका (१) शनैः शनैः अभिराजराजेन्द्रमिश्रः अध्यक्ष, संस्कृत-विभाग शिमला युनिवर्सिटी प्रीतिक्षुपं विवर्धय बन्धो ! शनैः शनैः सुहृदां मनोऽनुरञ्जय बन्धो ! शनैः शनैः ॥ १ ॥ मा त्वत्कृतेऽपि झञ्झाकौलीनमुद्भवेत् वाचस्समीरमीरय बधो ! शनैः शनैः ॥ २ ॥ परितोऽपि पामराणां तृणशालिका इमाः होलानलं समिन्धय बन्धो ! शनैः शनैः ॥ ३ ॥ अभितो गभीरन्द्यौ गिरिश्रृङ्खला पुरः यात्रामिमां समापय बन्धो ! शनैः शनैः ॥ ४ ॥ पक्चैः पतन्त्वपक्वान्यपिनो समं फलानि शाखां ततो विधूनय बन्धो ! शनैः शनैः ॥ ५ ॥ निश्चेतनोऽस्मि जातस्त्वयि लीनविग्रहः आश्लेषमाशु रेचय बन्धो ! शनैः शनैः ॥ ६ ॥ *गलन्ति जलानि नयनाश्रूणि यस्यां सा मर्मच्छिद् गीति: गलज्जलिका ('गजल' इति भाषायाम्) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy