SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ द्रुतविलम्बितम् र काव्यनिकुआम् मुनिः भुवनचन्द्रः ‘चिन्मयः' विवधसत्ववाहनसंकुले क्षणमथो ननु निर्जननिःस्वने विहरता वितते हि महापथे द्रुतविलम्बितमेव गतं मया . स्वमनसा तु मनोरथमात्रतः सपदि यत्र मया बत गम्यते पदयुगेन तु तत्र कियद्दिनै द्रुतविलम्बितमेतदपीक्ष्यताम् રો प्रचुरकालकृतश्रमनिर्मितं । जनपदं नरं च गृहादिकम् अहह ! भूचलनाद्विगतं क्षणाद् द्रुतविलम्बितता बत कीदृशी ! ॥३॥ समयदर्शकयत्रघटीस्थितो . लघुकरस्तु विलम्बगतिं श्रितः ।। झटिति लम्बकरः खलु धावति द्रुतविलम्बितता समयस्य सा ॥४॥ सुखमयः समयो लघु सर्पति स्थगित एव विभाति तु दुःखदः । समयसारथिना जनजीवनं द्रुतविलम्बितमित्यतिवाह्यते अथ शनैरथ शीघ्रमपि भ्रमद् विघटयद् घटयद् घटनाः क्रमात् । समयचक्रमिदं परिवर्तते द्रुतविलम्बितमेवमनारतम् દો Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy