SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पलाशपुष्पाणि मुनिभुवनचन्द्रः ‘चिन्मयः' कोल्यानिकुआम ईषत्समीरचलितानि पुनः स्थिराणि रक्तानि किंशुकसुमानि वनेषु भान्ति । अर्चीषि किं निभूतदीपितहोलिकाग्नेः ? किं वा वसन्ततिलकानि धराकुमार्याः ? ॥१ आरक्तभुग्नविकचप्रकटाग्रभाञ्जि किं किंशुकद्रुमसुमानि नवोत्पलानि ? । किं वा वसन्ततिलकोपमधूलिपर्वमोदार्थिमन्मथशुकस्य नु नैकचञ्च्वः ? ॥२ सन्त्यज्य सर्वसुषमां मुनिवत्पलाशा उग्रं सुवार्षिकतपो हटवीषु तप्ताः । तस्मात् प्रसूनमिषतस्त्वयकाडरुणानि मन्ये वसन्त! तिलकानि कृतानि तेषाम् ॥३ नूनं पलाशकुसुमप्रचयो वसन्ते पृथ्व्याः सुभालतलमण्डनतां बिभर्ति । दृष्ट्वैव तत् प्रमुदितैः कविभिः पुरा किं छन्दो वसन्ततिलकाभिधया व्यधायि ? ॥४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy