SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ags सरस्वतीनीराजना काव्यानिकुआम मुनिः भुवनचन्द्रः 'चिन्मयः' कविकुलजननी वाग्देवता देवताभिरभिलषितकटाक्षक्षेपदाना वदान्या । करधृतसुरगङ्गापद्मिनीलीननीलालिकरकुणितवीणामालिनी साक् पृणोतु ॥१॥ सितपटकृतशोभे! श्वेतपद्मासनस्थे! करकृतजपमाले! वाहिनि श्वेतहंसे । मम मुकुलितवाणी वाणि! गीर्वाणवाणीकूतमतिगतिलीलामालिनी द्राग विधेहि ॥२॥ बुधजनवरदे! हे शारदे! शारदाभ्रधवलविमलवस्त्रे! पुण्यगात्रे! पवित्रे! । नमदमदबुधानां शीर्षविन्यस्तहस्ते! । सुविशदपदपद्मामालिनी देहि वाचम् ॥३॥ वितर वितर मातर्मे पदं ते पदान्ते सततमनुभवेयं यन्मुदं सम्पदान्ते । सितकजशुचिहास्ये वाङ्मये त्वत्स्वरूपे! श्रुतकजरसलुब्धं स्तान्मनस्तन्मयं मे ॥४॥ श्रुतसरसिजवासे! फुलकुन्दप्रहासे! विदलितमतिमान्द्ये! सेविनां सर्ववन्द्ये! सकलगुणकदम्बे! धीमदम्बे! गृहाण नवननवपदालीमालिनीराजनां मे ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy