SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ - शार्दूलविक्रीडितम मुनिभुवनचन्द्र: 'चिन्मयः' काव्यानिकुआम् धीरं सञ्चरति प्रपश्यति मनाक् पश्चात् स्वमार्ग पुनः प्राप्तो मृत्युमुखेऽपि नेच्छति तूणं विक्रान्तजीवी सदा । एकाकी विहरन् वने मृगपती राजायते प्राणिषु नूनं सर्वमिदं विलक्षणमहो! शार्दूलविक्रीडितम् । यद् द्वाविंशतिधा परीषहचमूढिं विनिर्धाटिता तप्तं यच्च तपस्सुदुष्करमथो गाढं वनेषु स्थितम् ध्यान साधितमूजितं यदनिशं मौनं च यत्सेवितं वीरस्य प्रकटं तदेतदखिलं शार्दूलविक्रीडितम् ॥२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy