SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ जह पत्तो सम्मत्तं, सेणियराया वीर ! तुह भत्तीए । मज्झ वि हुज्ज तह नाह, सरणपत्तस्स नामं सरंतस्स ॥ ८ ॥ जड़ वि न भववेग्गं, दाणाइधम्मो न भावपहाणो । तुह नाह ! चरणजुत्ती, तयं काही, मुत्तिं न संदेहो ॥ ९ ॥ जयउ सिरवीरजिणिसो, दिणिसो जस्स व यणप्पहाइ बुहा । वि-बुहा जाया चुज्जं, सुव्यणविलासाइसइया निच्चं ॥ १० ॥ (गाहा) इय थुणिओ ववीरो, उभडमोहभडणि'च्चट्टहणणो । मह दिज्जउ वरणाणं, सया नमिरस्स तुह चलणेसु ॥ ११ ॥ १. श्रेष्ठ ! , २. धवलय, ३. हितद, ४. वचनं वदनं च द्वयमपि, ५. विबुहा-विबुधाः विपरीता बुधाः इति विरोधाभासः, विशिष्टाः बुधाः इति तस्य निराकरणम्, ६. गाढम् । "पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद् वचनं यस्य तस्य कार्यः परिग्रहः ॥" (लोकतत्त्वनिर्णये भगवान् हरिभद्रसूरिः ।।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy