________________
जह पत्तो सम्मत्तं, सेणियराया वीर ! तुह भत्तीए । मज्झ वि हुज्ज तह नाह, सरणपत्तस्स नामं सरंतस्स ॥ ८ ॥ जड़ वि न भववेग्गं, दाणाइधम्मो न भावपहाणो । तुह नाह ! चरणजुत्ती, तयं काही, मुत्तिं न संदेहो ॥ ९ ॥ जयउ सिरवीरजिणिसो, दिणिसो जस्स व यणप्पहाइ बुहा । वि-बुहा जाया चुज्जं, सुव्यणविलासाइसइया निच्चं ॥ १० ॥
(गाहा) इय थुणिओ ववीरो, उभडमोहभडणि'च्चट्टहणणो । मह दिज्जउ वरणाणं, सया नमिरस्स तुह चलणेसु ॥ ११ ॥
१. श्रेष्ठ ! , २. धवलय, ३. हितद, ४. वचनं वदनं च द्वयमपि, ५. विबुहा-विबुधाः विपरीता बुधाः इति विरोधाभासः,
विशिष्टाः बुधाः इति तस्य निराकरणम्, ६. गाढम् ।
"पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद् वचनं यस्य तस्य कार्यः परिग्रहः ॥"
(लोकतत्त्वनिर्णये भगवान् हरिभद्रसूरिः ।।)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org