________________
विषमस्थलटिप्पणी शब्दः अचियत्तकरं
अर्थ : अप्रीतिकरम्
तेवं
देवम्
विज्ञाणहुविदो तिवंगतेसु तिक्खितुं
समदानिवालेतुं थिलीकातुं
विज्ञान भूतः दिवंगतेषु दीक्षितुम् दो-द्वे समतानिवारयितुम् स्थिरीकर्तुं कष्टम् सिद्धिः भवेत् घोरातिघोरं परम्पराम् सध्यान दठूण-दृष्ट्वा
कसट
सित्थी
हुवेय्य
स्थाणुः
गोलातिगोलं पलंपलं सच्छान तत्थून थानू कातुं निचतेहकंटूयनं शव्वाणं उवलि शच्चावेदूं शड्डबालहवलिशाई पुधुमा शंबोहेदूं -शिश्शाह -आण अपलाधं शहिदूण
कृत्वा निजदेहकण्डूयनं सर्वेषाम् उपरि सत्यापयितुम् सार्धद्वादशवर्षाणि प्रथमा सम्बोधयितुम् शिष्यस्य ज्ञान अपराधम् सहित्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org