SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ विषमस्थलटिप्पणी शब्दः अचियत्तकरं अर्थ : अप्रीतिकरम् तेवं देवम् विज्ञाणहुविदो तिवंगतेसु तिक्खितुं समदानिवालेतुं थिलीकातुं विज्ञान भूतः दिवंगतेषु दीक्षितुम् दो-द्वे समतानिवारयितुम् स्थिरीकर्तुं कष्टम् सिद्धिः भवेत् घोरातिघोरं परम्पराम् सध्यान दठूण-दृष्ट्वा कसट सित्थी हुवेय्य स्थाणुः गोलातिगोलं पलंपलं सच्छान तत्थून थानू कातुं निचतेहकंटूयनं शव्वाणं उवलि शच्चावेदूं शड्डबालहवलिशाई पुधुमा शंबोहेदूं -शिश्शाह -आण अपलाधं शहिदूण कृत्वा निजदेहकण्डूयनं सर्वेषाम् उपरि सत्यापयितुम् सार्धद्वादशवर्षाणि प्रथमा सम्बोधयितुम् शिष्यस्य ज्ञान अपराधम् सहित्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy