________________
महावीररघटा'
उच्चवचरुचि-चित्रेऽमुष्मिन् सच्चाsसच्च स्तो विश्वस्मिन् । सकलजनेषु प्रीतेर्धारां
न किल सुलभमुत्स्रष्टुमुदाराम् । विविधविकल्पितजल्पैर्निबिडे सुविदितलौकिक विषयेष्वजडे संसारोन्नत्यवनतिगहने
हिंसाप्रभृतिदुराशयवहने लोके शमलवहीने जातं स्तोके तररुचि तेजः स्फीतम् । नष्टाऽन्धकृतिर्भानावुदिते, हृष्टा श्रीराकाशे मुदिते ।
सिद्धार्थत्रिशलादम्पत्योः शुद्ध-सुबोध - सुदृष्टि- सुकृत्योः
सुत्रामादिसुरैरभिनन्द्यः पुत्रो जातो मुनिगणवन्द्यः ।
Jain Education International
प्रकटितहृदयस्थैर्यो धीरः
सुकलितनामा यः श्रीवीर: क्रीडापरिहासादिविनोदी
एस्. जगन्नाथ: । सहायकसंशोधकः प्राच्यविद्यासंशोधनालयः मैसूरु - 570005
व्रीडारहितो बहुलामोदी वर्धत इति मुदितो तत्तातो वर्धमान इति हृद्यवदातो नाम चकार प्रमदाद् धीमान् क्षेमं कर्तुं क्षत्रियकुलवान् । अपि च व्यालान्न बिभेतीति क्षपितकलङ्गैः किल स- प्रीति स्फुरणेन महावीर इतीमां परमसुशोभनसंज्ञाप्रथमां प्रत्तां संज्ञां सैष दधानः सत्तायै शान्तेः सुविधानः सर्वत्राशोभत जनवारे
गर्वाद्यधरन् कृतसंसारे । कार्यकार्यं वाच्यमवाच्यं
धार्यमधार्यं रुच्यमरुच्यं
1. रघटयख्ये छन्दसि विरचितेयं कविता ।
२
For Private & Personal Use Only
www.jainelibrary.org.