SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ महावीररघटा' उच्चवचरुचि-चित्रेऽमुष्मिन् सच्चाsसच्च स्तो विश्वस्मिन् । सकलजनेषु प्रीतेर्धारां न किल सुलभमुत्स्रष्टुमुदाराम् । विविधविकल्पितजल्पैर्निबिडे सुविदितलौकिक विषयेष्वजडे संसारोन्नत्यवनतिगहने हिंसाप्रभृतिदुराशयवहने लोके शमलवहीने जातं स्तोके तररुचि तेजः स्फीतम् । नष्टाऽन्धकृतिर्भानावुदिते, हृष्टा श्रीराकाशे मुदिते । सिद्धार्थत्रिशलादम्पत्योः शुद्ध-सुबोध - सुदृष्टि- सुकृत्योः सुत्रामादिसुरैरभिनन्द्यः पुत्रो जातो मुनिगणवन्द्यः । Jain Education International प्रकटितहृदयस्थैर्यो धीरः सुकलितनामा यः श्रीवीर: क्रीडापरिहासादिविनोदी एस्. जगन्नाथ: । सहायकसंशोधकः प्राच्यविद्यासंशोधनालयः मैसूरु - 570005 व्रीडारहितो बहुलामोदी वर्धत इति मुदितो तत्तातो वर्धमान इति हृद्यवदातो नाम चकार प्रमदाद् धीमान् क्षेमं कर्तुं क्षत्रियकुलवान् । अपि च व्यालान्न बिभेतीति क्षपितकलङ्गैः किल स- प्रीति स्फुरणेन महावीर इतीमां परमसुशोभनसंज्ञाप्रथमां प्रत्तां संज्ञां सैष दधानः सत्तायै शान्तेः सुविधानः सर्वत्राशोभत जनवारे गर्वाद्यधरन् कृतसंसारे । कार्यकार्यं वाच्यमवाच्यं धार्यमधार्यं रुच्यमरुच्यं 1. रघटयख्ये छन्दसि विरचितेयं कविता । २ For Private & Personal Use Only www.jainelibrary.org.
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy