________________
परमपदं स राजर्षिः ? अतो न कदापि शुभालम्बनं त्यक्तव्यम् ।
प्रान्ते यादृशी मनःपरिणतिः तादृश्येव फलावाप्तिः । एवमपेक्षया शुभभावान्वितं चेतो लाभदायि तथाऽशुभपरिणामयुक्तं मनोऽलाभदायीति ज्ञेयम् । अतोऽस्माभिः सदा मानसं विशुद्धमेव विधेयम्।
सर्वेभ्यो मित्रेभ्यो मे धर्मलाभः त्वया कथयितव्यः ।
कठिनशब्दानामर्थाः। सुलभबोधिः सुलभः बोधिः (धर्मबीज) यस्य सः । प्रशस्त: शुभः परिणतिः मनसो भावः। आर्तरौद्रध्यानं एतन्नामके अशुभे ध्याने धर्मशुक्लध्यानं एतन्नामके शुभे ध्याने कायोत्सर्गः कायस्य व्युत्सर्जनम्। दीक्षा
संसारत्यागः। अध्यवसाय: मनसो भावः। मिथ्यात्वम्
धर्मस्याऽरुचिः ।
१०४ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org