SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ परमपदं स राजर्षिः ? अतो न कदापि शुभालम्बनं त्यक्तव्यम् । प्रान्ते यादृशी मनःपरिणतिः तादृश्येव फलावाप्तिः । एवमपेक्षया शुभभावान्वितं चेतो लाभदायि तथाऽशुभपरिणामयुक्तं मनोऽलाभदायीति ज्ञेयम् । अतोऽस्माभिः सदा मानसं विशुद्धमेव विधेयम्। सर्वेभ्यो मित्रेभ्यो मे धर्मलाभः त्वया कथयितव्यः । कठिनशब्दानामर्थाः। सुलभबोधिः सुलभः बोधिः (धर्मबीज) यस्य सः । प्रशस्त: शुभः परिणतिः मनसो भावः। आर्तरौद्रध्यानं एतन्नामके अशुभे ध्याने धर्मशुक्लध्यानं एतन्नामके शुभे ध्याने कायोत्सर्गः कायस्य व्युत्सर्जनम्। दीक्षा संसारत्यागः। अध्यवसाय: मनसो भावः। मिथ्यात्वम् धर्मस्याऽरुचिः । १०४ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy