________________
भवानेव कथयति, कथमेवं वैचित्र्यम् ?
तदा तस्य राज्ञो मनः समाधातुं भगवानाह - पूर्वं दुर्मुखस्य वचनं संश्रुत्य राजर्षेः आन्तरिकपरिणतिः संक्लिष्टा जाता, चित्ते कोप: संजातः, तेन कारणेन मनस्येव प्रविदारणमारभ्याऽनेकजीवानां हत्याऽपि कृता, अन्ते आयुधाभावात् शत्रुराजं हन्तुं चरमशस्त्रस्वरूपं शिरस्त्राणं ग्रहीतुं यदा मस्तकस्योपरि हस्तः स्पृष्टः तदैव तत् मुण्डं ज्ञात्वा तस्य चेतः जागृतं सावधानं च भूतम् । अहो ! मया किं कृतं, अहं तु भिक्षुः, जिनप्ररूपितधर्मस्याऽऽराधकोऽहम्, सर्वमपि संत्याज्य जैनी दीक्षोररीकृता, अधुना मम राज्येन पुत्रेण च सह कः संबन्धः । पुत्रमोहान्मया महाननर्थ आचरितः, संयमस्य विराधना कृता, प्रभोराज्ञाविरुद्धं कृतम्, एवं मानसेऽपूर्वः पश्चात्तापो जातः । पुनः क्लिष्टकर्मक्षयार्थं मनसि उद्वेगः हृदये पश्चात्तापः तेन सह शुभभावनाधारायामारूढः । इत्यादिविशुद्धभावनाभिः चेतः संशुद्धं जातं तस्य । प्रतिक्षणं शुभपरिणतिधारोलमारोहति । एभिः पश्चात्तापधाराभिः क्षणपूर्वं यामशुभकर्मावलिमबघ्नात् तां कर्मावलिं शनैः शनैः क्षयपति स्म स राजर्षिः। अतो 'यद्यधुना राजर्षिः म्रियेत तर्हि सर्वार्थसिद्धविमानं यात्' इति कथितं मया । यावद्विभुः एवं वदति तावत्तु गगने दुन्दुभिनादः श्रुतः । दुन्दुभिनादं श्रुत्वा राज्ञा पृष्टम्-कथमेष दुन्दुभिनादोऽभवत् ।
तदा भगवता प्रोक्तम्-एतेनराजर्षिणा समस्तमपि कर्मरजोवृन्दं क्षपयित्वाऽनुत्तरं केवलज्ञानं प्राप्तम् । एवं भगवद्वचनं निशम्य श्रेणिकमहाराजस्य चित्तेऽपूर्वः सन्तोषो जातः ।
बन्धो ! एतेन कथानकेन ज्ञायते यन्मनः किमपि कर्तुं शक्तिमत् । क्षणादेव चित्तं जीवानूर्ध्वमपि नयति तथैवाऽधोऽपि नयति क्षणादेव । वयं सर्वेऽपि जानीमहे यद् यदि चेत् स्वान्तं स्वाधीनं भवेत् तर्हि मिथ्यात्वनिबिडान्धकारान्वितगर्तायामालुठन् जनोऽपि प्रकाशमय चिदानन्दमयमोक्षशममवाप्नोति, तथैव यदि चेत् चित्तमस्वायत्तं भवेत् तर्हि गुणसंपन्नो जीवोऽपि अधःपतति । ततो दुष्टालम्बनात् दूरमेव स्थातव्यम् । तथा तेन सहैतदपि ज्ञेयं यन्न कदाऽपि त्यक्तव्यं शुभालम्बनम् । अशुभालम्बनेन चित्ते दुष्टभावाः संजाताः, तेन क्षणं संयमाच्चुयतः, तथाऽपि द्रव्यचारित्रवशात् पुनः संयममार्गे आरूढः स राजर्षिः । यदि चेत् संयमवेषमुण्डनादिद्रव्यचारित्रस्वरूपावलम्बनं न भवेत् तर्हि शुभमार्गमनुसृत्य कथं प्राप्नुयात्
१०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org