SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ स्वपरोभयकल्याणकारिणी च स्यात् । तदेव चाऽस्माकं सर्वेषां कर्तव्यमपि । ___ एतत् सर्व विचार्य स्वयं स्वः एवाऽत्र संशोधनीयः यत्, 'कुत्राऽस्म्यहम् ? एतादृशः कोऽपि भौतिकताया मोहो मयि उत्थितः किम् ?' स मोहः संशोधनीयः पश्चात् स्वीकरणीयः अन्ततोगत्वा च विमोचनीयोऽपि । अस्मासु सर्वेष्वपि केनाऽप्यंशेन एष मोहो विद्यते एव । सर्व अन्तश्चित्ते स्पष्टमेव दृश्यते । यद् विचार्यते यच्च उच्यते तत् स्वस्यार्थे किं न ज्ञायते ? ज्ञायत एव । अस्त्यस्माकं पार्वे भगवता महावीरेण प्रदत्तं सम्यग् ज्ञानम्, तस्य माध्यमेन उद्भवन् विचाराणां प्रकाशः सर्वानपि मार्गान् प्रकाशयत्येव । केवलं सत्यमुपलक्ष्य तन्मार्गे पुरुषार्थ एव विधेयोऽस्माभिरधुना । अद्य सङ्कल्पः करणीयोऽस्माभिः - "केवलं अभिव्यक्तेः क्षणजीविनं तुच्छं च मोहं चित्तादपसार्य अनुभूतिं सम्प्राप्य ज्ञानक्रिययोः समन्वयः साधयिष्यामः" इति। प्रभूतं लिखितं, अधुना विरमामि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521005
Book TitleNandanvan Kalpataru 2001 00 SrNo 05
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2001
Total Pages130
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy