SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सुखत्वेन कथयितुं शक्यम्। किञ्च, यस्य सुखस्य प्राप्तौ दुःखं, अर्थेन लब्धसुखस्य स्थिरीकरणे दुःखं, तथा यस्य वियोगेऽपि दुःखम्, एवं यस्मिन् सदा दुःखमेवाऽस्ति तत् सुखं कथं सुखं कथ्यते । कथितम्अर्थानामर्जने दुःखमर्जितानां च रक्षणे। आये दुःखं व्यये दुःखं धिग् द्रव्यं दुःखवर्धनम् ।। एवं यथार्थत्वेन दुःखमेवाऽस्ति अर्थेन लब्धं सुखम् । तथैव कामेन लभ्यमानं सुखमपि दुःखरूपमेव । कामस्य विपाकान् वर्णयता भगवता श्रीउत्तराध्ययनसूत्रे प्ररूपितम्खणमित्तसुक्खा बहुकालदुक्खा पगामदुक्खा अनिगामसुक्खा । संसारमुक्कस्स विपक्खभूया खाणी अणत्थाण उकामभोगा॥ अन्यच्च-यत् पराधीनं तत् क्षणिकं, यत् क्षणिकं तद्वस्तुतो न सुखं, किन्तु सुखाभासः एव। चारुवस्तुनो दर्शनात् चक्षुः प्रीणयति, मनोज्ञगन्धात् घ्राणमानन्दमनुभवति, कोमलस्पर्शात् त्वक् प्रसन्नतां प्राप्नोति, मधुरारावश्रवणेन कर्णः प्रोल्लसति, एवमेतेभ्योऽ 'हं सुखं लभे' इति वयं मन्यामहे । किन्तु सा भ्रमणैव । यतः सुखं नाऽऽगन्तुको गुणोऽपि तु आत्मनो गुण: स्वाभाविकः, तेन कस्याऽपि बाह्यवस्तुनो भौतिकपदार्थस्य चाऽवलम्बनात् कदापि न सुखं प्राप्यते । एवमर्थकामाभ्यां लभ्यमानं सुखं सुखाभासः एव । तथाऽप्येतस्मिन् सुखाभासे मोहिता वयं सर्वेऽपि तदर्थकामयोः प्राप्त्यर्थमेव निरन्तरं रात्रिंदिवं परिभ्राम्यामः । निद्रापरिश्रम-आतप-शीतादीनि दुःखान्यदृष्ट्वाऽऽजीवनमर्थकामार्थमेव सदा प्रयतामहे । किञ्च, एष सुखाभासस्तु अब्धिजलावर्तनिभोऽस्ति । अब्धिजलावर्ते पतितो जनो बहिनिर्गन्तुं यथा यथा प्रयतते तथा तथा स जीवस्तस्मिन्नेव दृढत्वेन निमज्जति, तथैवैकदाऽर्थकामयोः सुखेषु निमग्नो जनः कदाप्युपरि नाऽऽगन्तुं समर्थो भवति, किन्तु स बहिर्निर्गन्तुकामो जीवस्तस्य सुखाभासस्य भ्रमणायां विशेषतो निमज्जति । एवं शनैः शनैः स सर्वतो भ्रष्टो भवति । प्रान्ते स जीवः स्वकीयधर्मात्तथाशाश्वतादात्मिकसुखादपि वञ्चितो O ३३ er Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521004
Book TitleNandanvan Kalpataru 2000 00 SrNo 04
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages98
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy