________________
निष्पापा येषां प्रवृत्तिः, निर्दोषा येषां वृत्तिः
गुणनिधीनां तेषां महापुरुषाणां गुणगणं गणयितुमहं कथं शक्नुयाम् ? येषां गुणसन्धूनां बिन्दुरपि न ज्ञायते, तेषां वर्णनं कथं करिष्ये ?
येषां दिनचर्यापि वर्णयितुम् अशक्या, तेषां जीवनवर्णनं कथं नाम शक्यम् ? तथापि मन्दधीर्बालोऽहं यथातथा तेषां गुणगणलेखनं करिष्यामि, तन्न हास्यपात्रम् । "बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाम्बुराशेः" इत्युक्तत्वात् ।
एवं च तत्रभवतां पूज्यवराणां न जीवनचरितं परं केषाञ्चिद् विशिष्टगुणानां वर्णनं करिष्ये । संयमपूतानां पुण्यात्मनां तेषां पुण्यनामस्मरणपूर्वकं यथामति यत्किञ्चिदपि लिख्यते, तत्सर्वं मे स्वाध्यायरूपमेव स्याद् इति अहं मन्ये । यतः 'आवश्यकस्वाध्यायसमो हि गुरूणां गुणानुवादः " ॥
""
(२) ७ शुचीनां श्रीमतां गेहे योगभ्रष्टो हि जायते
इहैव जम्बूद्वीपे नानाराज्यविभूषिते भारतराष्ट्रे धर्मकर्मनिरते गूर्जरराज्ये अनेकैतिहासिकप्रसङ्गसाक्षीभूतेऽहमदावादेत्यपराभिधानं 'राजनगरं' नाम गूर्जरपट्टनगरं वरीवृत्यते । यत्र न केवलं प्रतिपोलं, प्रतिपथमपि रमणीयानि जिनचैत्यानि विराजन्ते, पोषधशालाश्च । ततोऽत्रत्याः श्रावका न केवलं व्यापारिणः परं श्रद्धावन्तो धर्माराधकाश्च । नगरान्तर्माणेकचोकाख्यं मुख्यस्थानम् । तत्र क्षेत्रपालपोलारव्यं पोलं शोभते । तस्मिंश्च फत्तेचंद-नानचंद-कीनखाबवालेति विदितं जिनशासनानुरागि, देवगुरुचरणोपासकं कुटुम्बं वर्तते स्म । कुलेऽस्मिन् 'अमीचंदभाई' नाम्ना परमश्रद्धालुः, अर्हच्चरणसेवी श्रावकः, तस्य च शीलादिगुणगणसमलङ्कृता, जिनधर्मानुरागिणी धर्माङ्गना 'चंपाबेन' श्राविका ।
तस्या: कुक्षौ अश्वबाणनिधिचन्द्रसमलङ्कृते (१९५७) विक्रमवर्षे पौषे मासे कृष्णपक्षे प्रतिपदि शुभलक्षणोपेतः, सर्वजनानन्दकारी सुपुत्रः समजनि । ज्योतिर्विदोऽपि पितरौ जगदुः,
Jain Education International
७ QV
For Private & Personal Use Only
www.jainelibrary.org