SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ वंचणानिउणो सप्पो मुनिधर्मकीर्तिविजयः आसि वरुणायलनियंबम्मि एगम्मि पयेसे परिणयवयो मंदविसो नामगो किण्हसप्पो । कहं ममए सुहोपायवित्तीइ वट्टणीयं इइ चिंतयन्तो सो एगया बहुमंडूअस्स दहस्स समीवं गओ । तया उदगंतगयेण एगेण मंडूकेण सो सप्पो पुच्छिओ। किं अज्ज यथापुव्वं आहारत्थं मं बोल्लावेइ ? | तया सो सप्पो आह - भद्द ! कदो आहाराहिलासो मम मंददइवस्स । जदो कारणत्तो गयाअ रत्तीइ पओसे मे भोयणत्थं विहरन्तेण अवेक्खिओ एगो मंडूओ। तग्गहणत्थं मे पाओ सज्जिओ। तया मं देक्खिऊण संझापूआपराण बंभणाणं मज्झे सो मंडूओ मच्चुभयेण पविट्ठो । सो कुत्थ गओ, इइ ममाइ ण विभाविओ। एत्थंतरे च्चिअ कस्स वि बंभणस्स पुत्तस्स अंगुट्ठो मे दंसिओ, जओ सरिच्छत्तणस्स विमोहिअचित्तेणं । झगिति सो बंभणबालो पंचत्तणं उवागओ। तदो तस्स दुहियेण जणगेण सपिओ हं जं, 'दुट्ठ ! ते मे निरवराही सुओ दंसिओ, एअण दोसेणं तुमं मंडूआण वाहणं हविस्ससि, तप्पसाओणं लब्भेणं आहारेण तुमं जीविस्ससि इइ।" अओ परं तुमाण वाहणत्थं आगओ म्हि हं । मंदविसेण सप्पेण भासिअं एअं वयणं निसमिऊण तव्वयणं सद्दहन्तो सो मंडूओ अप्पणीये णेहिजणे परिगहितूण गओ । तदो पहरिट्ठचित्तेहिं सव्वेहिं । 'जलपाओ' नामओ ददुरराया विन्नविओ। ___ अह 'सुठु सुटु' एवं वदन्तो सो राया वि अप्पणीयपरिवारवेडिओ ससंभमं दहत्तो बाहिरं आगमिअ मंदविसस्स सप्पस्स सिसोवरि आचडिओ। एवं अन्ने सव्वे वि मंडूआ तस्स पिट्ठस्स उवरि विलग्गिआ । किं बहुणा वयणेण? ठाणं अपावन्ता सव्वे मंडूआ वि तस्स सप्पस्स अनुपहं चलिआ। तेसिं तोसणटुं विविहगईपुव्वगेण सो मंदविसो सप्पो चलिओ। अह एगया कवडेन मंदविसो मंद मंद विसरिओ। तं देक्खिऊण जलपाओण' बोल्लिअं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy