________________
८५
- भद्द ! कहं यथापुव्वं अज्ज न वहेसि मं।
मंदविसेण जंपिअं-देव ! अज्ज भोयणाभावत्तणेण तुम्हे वहणकरणस्स नत्थि सत्ती। जलपाअण कहिएं-भद्दा ! किं चिंतेसि, भक्खिसु बालमंडूगे।
तव्वयणं सुणिअ आणंदिअमणसो पुलकिअतणू सो मंदविसो ते भक्खिउं पवट्टिओ। एवं पइदिणं मंडूगे भक्खयन्तो समंदविसो कइपयेहिं दिणेहिं च्चिअसारवन्तो हविओ। मंदविस्स महुरवयणेण विमोहिअचित्तो किमवि न अवबोहिओ जलपाओ वि ।
अन्ते, कमेण सव्वे मंड्रगे भक्खयन्तो सो सप्पो एगया 'जलपाअं' वि गलइ। किं बहुणा? तह तेणं सप्पेण दद्दुरा भक्खिआ जह ताण बीयमत्तं वि न अवसिटुं।
| जे चेव रक्खगा ते चेव लोलगा कत्थ कुविउं सक्का? | उदगाउ समुज्जलिओ अग्गी किह विज्झवेयव्वो ? |
श्रीदशवैकालिकवृत्तौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org