________________
८१
अन्वयः
भावार्थः
(रे जीव ! तं) तवं तविउं, सुअं पढिउं, चरित्तमवि चरिउं च सत्तो वि सुहलालसो संतो जइ न तवसि, न पढसि नेव (य) चरसि ता (रे) निल्लज्ज! खणमेगं सत्तुमित्तमयं विहाय थिरचित्तो (होऊण) किं कइया वि भावणं नेव भावेसि ? रेजीव ! असुहजोगेसु दिट्ठपरक्कमो वितं विसयसुहलोलुओ संतो अलसत्तणेण गुरुवदिढे सुअज्झयण-तव-चरित्ताइसुहजोगे नेव आयरसि तं तु कामं, किं तु सुहभावणाण चिंतणं तु सुकरं चेव। तत्थ न को विपरिस्समो कायव्वो। ता रे निल्लज्ज ! कइया वि एसो मे सत्तू एसो य मित्तो, अहं एयस्स सत्तू मित्तो वा, इदंमज्झ इदंचन मज्झ इचाइयं अहिमाणपूरिअं असुहचिंतण निरंभेऊण एगं खणं थिर-सत्थचित्तोहोऊण अणिचाइभावणाहिणियचित्तवित्तिं किमत्थं निम्मलं न करेसि ? ||
जस्स धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा। जे अधितिमंतपुरिसा तवो वि खलु दुल्लहो तेसिं ।
श्रीदशवैकालिकवृत्तौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org