________________
७६
हास्यं निषिद्धम् वृद्धा
वैद्यराज ! ममाऽयं अधस्तनस्तृतीयो दन्तो मुंश पीडयति ।
कमप्युपायं कुरु। दन्तचिकित्सक : मातः! मुखमुद्घाटय; पश्यामितावत्। (पश्यति) हुम्...शटितोऽयं
दन्तः निष्कासयितव्यः । मुखमुद्घाटय मातः !
(मुखमुद्घाटयति सा) दन्तचिकित्सक : अम्ब ! किञ्चिदधिकं विस्तारय । आऽऽऽ..इति। वृद्धा
(विस्तारयति ।) आऽऽऽऽ...। दन्तचिकित्सक : मातः ! इतोऽप्यधिकम्।।
(पुनर्विस्तारयति सा।) दन्तचिकित्सक : मातः ! इतोऽप्यधिकं किञ्चित्... वृद्धा
(क्रुद्धा) रे रे पुत्रक ! किं मम मुखमध्ये उपविश्य दन्तं निष्कासयिष्यसि ?
वेगड : पाण्डे ! अरण्यमध्ये गच्छन्तं त्वां यदि व्याघ्रो मिलेत् तर्हि त्वं किं
कुर्याः? पाण्डे
भोः! तदा नाऽस्ति मया किमपि कर्तव्यं ! यत् कर्तव्यं तत् स एव करिष्यति !!
पुत्र : (गायकं पितरं) पितः ! अद्य एतौ द्वौ चन्द्रको भवता किमर्थं
प्राप्तौ ? . पिता पुत्र ! श्रृणु । एष लघुचन्द्रकस्तावद् गानार्थं प्राप्तः । अयं च
बृहचन्द्रको झटिति गानस्य स्थगनार्थम्।
- मुनि कल्याणकीर्तिविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org