SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ १. प्रबन्धसौधः संस्कृतेन निबन्धान् लिखितुं ये जना इच्छन्ति तेषां सर्वेषां कृते मार्गदर्शिनः पञ्चाशदादर्शप्रबन्धाः परिशुद्धया सरलया च संस्कृतभाषया प्रसन्नया च शैल्याऽस्मिन् ग्रन्थे आलेखिताः सन्ति । ग्रन्थपरिचयः Jain Education International २. पत्रसौधः अस्मिन् ग्रन्थे संस्कृतभाषया पत्रव्यवहारं चिकीर्षूणां सर्वेषामपि जनानां कृते त्रिपञ्चाशद् वैयक्तिकानि पत्राणि, चतुस्त्रिशद् व्यावहारिकाणि च पत्राणि शैथिल्यरहितया दृढया वाक्यशैल्या, प्रसन्नया शुद्धया च संस्कृतभाषया आलेखितानि सन्ति । एतादृशो ग्रन्थद्वयस्य रचयित्रे अभिनन्दनसहस्रावलिः । ग्रन्थद्वयस्याऽपि - लेखक : विद्वान् एस्. जगन्नाथमहोदयः प्रकाशक : सुरभारती प्रकाशनम् 115/17 KATTARIGUPPE B.S.K.III Stage, Banglore 560085 मूल्यम् - ३०/- रू. For Private & Personal Use Only ७७ www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy