________________
१. प्रबन्धसौधः
संस्कृतेन निबन्धान् लिखितुं ये जना इच्छन्ति तेषां सर्वेषां कृते मार्गदर्शिनः पञ्चाशदादर्शप्रबन्धाः परिशुद्धया
सरलया च संस्कृतभाषया प्रसन्नया च शैल्याऽस्मिन् ग्रन्थे आलेखिताः सन्ति ।
ग्रन्थपरिचयः
Jain Education International
२. पत्रसौधः
अस्मिन् ग्रन्थे संस्कृतभाषया पत्रव्यवहारं चिकीर्षूणां सर्वेषामपि जनानां कृते त्रिपञ्चाशद् वैयक्तिकानि पत्राणि, चतुस्त्रिशद् व्यावहारिकाणि च पत्राणि शैथिल्यरहितया दृढया वाक्यशैल्या, प्रसन्नया शुद्धया च संस्कृतभाषया आलेखितानि सन्ति ।
एतादृशो ग्रन्थद्वयस्य रचयित्रे अभिनन्दनसहस्रावलिः ।
ग्रन्थद्वयस्याऽपि -
लेखक : विद्वान् एस्. जगन्नाथमहोदयः प्रकाशक : सुरभारती प्रकाशनम्
115/17 KATTARIGUPPE B.S.K.III Stage, Banglore 560085 मूल्यम् - ३०/- रू.
For Private & Personal Use Only
७७
www.jainelibrary.org