SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७५ . . . . . . . . .(१)... समीरः मया धावनस्पर्धायां घटिका प्राप्ता। चेतनः चारु चारु, किन्तु कियन्तः स्पर्धकाः तत्राऽऽसन् ? समीरः चत्वारः। चेतनः कः कः ? समीरः घटिकास्वामी, तस्य किङ्करः, आरक्षकस्तथाऽहम् । . . . . . . . . . . . . . .(२). . . . . . . . निशान्तः किं भवितुमिच्छुकस्त्वम् ? श्रेयसः वायुयानचालकः। निशान्तः कथम् ? श्रेयसः मम शिक्षकः कथयन्नासीत् यद्, त्वं भूमौ भाररूपोऽसि । . (३) राष्ट्रनेताः कथं स्थिरीभूतं यानम् ? चालक: भो ! यानचक्राद्वायुर्निगतः । राष्ट्रनेताः विरोधपक्षस्य हस्तक्षेपोऽस्तीति मन्येऽहम् । चालकः न हस्तक्षेपः, अपि तु विरोधपक्षस्य कीलिकाक्षेपोऽस्ति। ...(४).. रमेशः प्रभो ! सर्वेभ्यः सबुद्धिं प्रदेहि। मिहिरः ''ते विना'' | रीतेशः श्रेयसः किं पशूनां चिकित्सकस्त्वम् ? आम्, आम् कथय को रोगोऽस्ति तव ? - मुनि धर्मकीर्तिविजयः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy