________________
७५
. . . . . . . . .(१)...
समीरः मया धावनस्पर्धायां घटिका प्राप्ता। चेतनः चारु चारु, किन्तु कियन्तः स्पर्धकाः तत्राऽऽसन् ? समीरः चत्वारः। चेतनः कः कः ? समीरः घटिकास्वामी, तस्य किङ्करः,
आरक्षकस्तथाऽहम् । . . . . . . . . . . . . . .(२). . . . . . . . निशान्तः किं भवितुमिच्छुकस्त्वम् ? श्रेयसः वायुयानचालकः। निशान्तः कथम् ? श्रेयसः मम शिक्षकः कथयन्नासीत् यद्,
त्वं भूमौ भाररूपोऽसि ।
. (३) राष्ट्रनेताः कथं स्थिरीभूतं यानम् ? चालक:
भो ! यानचक्राद्वायुर्निगतः । राष्ट्रनेताः विरोधपक्षस्य हस्तक्षेपोऽस्तीति मन्येऽहम् । चालकः न हस्तक्षेपः, अपि तु विरोधपक्षस्य
कीलिकाक्षेपोऽस्ति।
...(४).. रमेशः प्रभो ! सर्वेभ्यः सबुद्धिं प्रदेहि। मिहिरः ''ते विना'' |
रीतेशः श्रेयसः
किं पशूनां चिकित्सकस्त्वम् ? आम्, आम् कथय को रोगोऽस्ति तव ?
- मुनि धर्मकीर्तिविजयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org