SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७४ - - मुनि रत्नकीर्तिविजयः __ वायुयाने पञ्च प्रवासिनः प्रवसन्ति स्म । एको वैज्ञानिकः द्वितीयः साहित्यकारः, तृतीयः सरदारः, चतुर्थोऽध्यापकः, पञ्चमश्च विद्यार्थी । षष्ठस्तु यानचालक आसीत्। - याने सहसैव काचित् क्षतिः सम्भूताः । न कोऽप्यवकाशोऽवशिष्टस्तस्य रक्षणे । अतो वायुच्छत्र(पेराशुट)द्वाराऽधउत्तरणमेवोपाय आसीत् । किन्तु षण्णां मध्ये पञ्च एव वायुछत्राण्यासन्। अधुना किं कर्त्तव्यम् ? किञ्चिद् विचार्य निजकार्यस्य महत्त्वं प्रस्थाप्य वैज्ञानिक एकं वायुछत्रं गृहीत्वाऽधोऽवातरत् । तत्पश्चाद् झटित्येव साहित्यसेवार्थं बहुमूल्यं स्वकीयं जीवनप्रिति प्रस्तुत्य साहित्यकारोऽप्यवतीर्णवान् । यानचालकस्तु मृत्युभयादेव वायुछत्रं गृहीत्वा निर्गतः सरदारस्तु कस्मैचिदपि किञ्चिदप्यनुक्त्वैवाऽवतीर्णः । अथतत्र द्वावेव विद्यार्थी अध्यापकश्चेति स्थितौ । इदानीमेकमेव वायुच्छत्र-मवशिष्टमिति विचार्य विद्यार्थिनेऽध्यापकोऽकथयत् - अध्यापकः वत्सं ! अहं वृद्धोऽस्मि । अतो नास्ति मे जिजीविषा । त्वं तु बालः, दीर्घ च जीवितं तव । अतस्तमेवाऽशिष्टं वायुच्छत्रं गृहीत्वाऽवतर। (श्रुत्वैतत् स्नेहपूर्वकं कथनमध्यापकस्य) विद्यार्थी ___ अवदत्- पूज्य ! मत्पार्श्वे द्वे वायुच्छत्रे स्तः। अध्यापकः (साश्चर्यम्) किं किं ? केन प्रकारेण ? पञ्चैवाऽऽसन्, चत्वारो जनास्तु गता अपि!। विद्यार्थी एवं न । अस्माभिः सार्धं यः सरदार आसीत् स मम विद्यालयस्य स्यूतं गृहीत्वा गतवानस्ति !। | शिक्षक : कथयैकं मरुप्रदेशीयप्राणिनो नाम। विद्यार्थी : उष्ट्रः। शिक्षक : अन्यत्कथय।। विद्यार्थी : अन्य उष्ट्रः। V 51 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy