________________
७३
। मर्म-नर्म
=
पारितोषिकम् पितः ! स्मरति भवान् यद् गते वर्षे भवता उक्तं 'यदि त्वं दशमकक्षायां उत्तीर्णो भविष्यसि तर्हि यथाकामं पारितोषिकं ते ददामि' इति ?
'बाढं स्मरामि भोः!'
तर्हि अस्मिन् वर्षे दशमकक्षायामहमुत्तीर्णो भवेयं तदा भवानं किं दापयिष्यति मह्यम् ?
'द्विचक्रं यानम्। अथ केनचितं कारणेनाऽनुत्तीर्णः स्यां तदा ? 'तदा तु त्रिचक्रं वाहनम्।
वयं असाम्प्रदायिका ननु ! ननु पूर्वमस्माकं शालासु शिक्षका पाठ्यन्ति स्म यद् 'ग गणपतेः ग' इति। अधुना तु किमर्थमित्थं पाठ्यते - ‘ग गर्दभस्य ग' इति ?
भो ! इयदपि न बोधसि ? । अरे ! अस्माकं राष्ट्रं असाम्प्रदायिकतानीति वृतमस्ति । अतोऽत्र राष्ट्रे गणपतिर्हि देवत्वेन साम्प्रदायिकः पदार्थोऽस्ति । गर्दभस्तु नितरामसाम्प्रदायिकः, पशुत्वात् । अतः कारणादेवेत्थं परिवर्तनं दरीदृश्यते खलु ।
-विजयशीलचन्द्रसूरिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org