SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ७० समर्पणम् - मुनिरत्नकीर्तिविजयः प्राचीनेयं घटना। तुर्क-ईरान' इत्यभिधानौ द्वौ देशौ । उभयोर्मध्ये कदाचित् किमपि निमित्तं प्राप्यं विग्रहो जातः । स चाऽन्तरविग्रहः कालान्तरेण युद्धरूपेण परिवर्तितः। भयानकं युद्धमपि सञ्जातम्।। परस्परमनेकशतजनानां मृत्युरपि बभूव । उभयोर्मध्ये ईरानदेशो बलवत्तर आसीत् । अतः स्वल्पेनैव कालेन स्वपराजयं मुखाग्रे एव प्रेक्षमाणाः तुर्कदेशीयाः खिन्नाः चिन्ताक्रान्ता इवाऽभवन् । तदैव सहसा... ईरानदेशे एको महात्माऽऽसीत् । 'फरीदुद्दीन अत्तार' नामा स महात्मा तद्देशेऽत्यन्तं लोकप्रियः श्रद्धेयश्चाऽऽसीत् । सर्वत्र विहृत्य निर्निमित्तवात्सल्येन जनान् सन्मार्ग-मुपदिशति स्म स सदा। जना अपि तं स्वप्राणेभ्योऽप्यधिकं मन्यन्ते स्म। एतादृशं तं महात्मानं युद्धकाले एव सहसा हस्तगतं कृत्वा कारागृहं नीतवन्तः तुर्कदेशीयाः सत्ताधीशाः । निरपराधिनेऽपि तस्मै महात्मनेः 'गुप्तचर' इति कृत्वा मृत्युदण्ड आदिष्टस्तैः।। वैरभावेन प्रज्जवलदन्तःकरणास्ते सदसद्विवेकादपि च्युता इव बभूव । वृत्तान्त एष प्रसृतो वायुवेगेन ईरानदेशे सर्वत्र यद् - 'अस्माकं महात्मानं तुर्कसत्ताधीशाः प्राणदण्डेन दण्डयिष्यन्ति इति । सर्वा अपि प्रजा दुःखपीडिताः शोकाकुला इव बभूवुः। धनाढ्येनैकेन सन्देशः प्रेषितः तुर्कदेशे यद् - 'अहं युष्मभ्यं तन्महात्मनो भारेण तुल्यानि रत्नमौक्तिकादिधनानि दास्यामि, किन्तु कृपया तं महात्मानं मुञ्चत । सन्देशस्यैतस्य न कोऽपि सन्तोषकारकः प्रत्युत्तरः प्राप्तः। अतः पुनःप्रयासार्थं समस्ताभिः ईरानप्रजाभिरेवमभ्यर्थिताः तुर्काधीशाः यद् 'यथेच्छं गृह्णीताऽस्माकं प्राणान् किन्तु माऽस्माकं महात्मानः किञ्चिदप्यघटितं कुरुध्वम् ।' किन्तु नैतादृशमपि तेषां सद्भावं दृष्ट्वा ते लेशमपि द्रवीभूताः । अतोऽन्ततोगत्वा ईरानदेशाधिपतिना स्वकीयं दूतं प्रेषयित्वा एवं सन्देशः कथितः ''यद्यस्त्यस्मद्राज्ये तव वाञ्छा तर्हि सुखं गृहाणेदं समग्रमपि ईरानराज्यम् । किन्त्वस्माकं तं सत्पुरुषं त्वं बन्धनाद् मुञ्च ।" अनेन च कथने विस्मयं प्राप्तः तुर्काधीशः। किमप्यगृहीत्वैव तत्क्षणं तं सत्पुरुष सादरं मुक्तवान्। A maharastraginiNIRAHARMAAN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy