________________
७१
सर्वत्र ईरानदेशे उत्सववद्वातावरणं सञ्जातम्।
पश्चाद् यदा स तुर्काधीशः ईरानस्याधिपतिममिलत् तदा तमपृच्छत् 'युद्धेनाऽप्यस्माभिर्यद् राज्यं न प्राप्तं तद्राज्यं तु त्वमस्य महात्मनोऽर्थे त्यक्तुं निर्णीतवान् खलु ! कीदृशमेतत् ?
तदा सगौरेवं तेन प्रत्युत्तरः प्रदत्तः ''भो ! राज्यादिकं तु सन्ध्यामेघस्य रागवत् चञ्चलं नश्वरं चाऽस्ति । किन्त्वेष सत्पुरुषस्त्वस्माकं गुरुजीर्वनाधारश्चाऽस्ति । तदर्थे तु वयं सर्वस्वमप्यस्मत्प्राणपर्यन्तं समर्पयितुं समर्था एव । किमेतेन तुच्छप्रायेण राज्येन ?'
श्रुत्वैतत् श्रद्धावचनं तस्य स तुर्काधीशः साश्चर्यं सादरं तमभ्यनन्दत् ।।
| गोपुच्छलग्नो हि तरेन्नदीं गोपालबालकः ॥ |
हैमवचनामृतम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org