SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ७१ सर्वत्र ईरानदेशे उत्सववद्वातावरणं सञ्जातम्। पश्चाद् यदा स तुर्काधीशः ईरानस्याधिपतिममिलत् तदा तमपृच्छत् 'युद्धेनाऽप्यस्माभिर्यद् राज्यं न प्राप्तं तद्राज्यं तु त्वमस्य महात्मनोऽर्थे त्यक्तुं निर्णीतवान् खलु ! कीदृशमेतत् ? तदा सगौरेवं तेन प्रत्युत्तरः प्रदत्तः ''भो ! राज्यादिकं तु सन्ध्यामेघस्य रागवत् चञ्चलं नश्वरं चाऽस्ति । किन्त्वेष सत्पुरुषस्त्वस्माकं गुरुजीर्वनाधारश्चाऽस्ति । तदर्थे तु वयं सर्वस्वमप्यस्मत्प्राणपर्यन्तं समर्पयितुं समर्था एव । किमेतेन तुच्छप्रायेण राज्येन ?' श्रुत्वैतत् श्रद्धावचनं तस्य स तुर्काधीशः साश्चर्यं सादरं तमभ्यनन्दत् ।। | गोपुच्छलग्नो हि तरेन्नदीं गोपालबालकः ॥ | हैमवचनामृतम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy