________________
श्रुत्वैतद् राज्ञश्चिन्तितं सोऽवक् - 'आवां किञ्चिदग्रं गच्छावः । पश्चाद् भवतः प्रश्नस्य प्रत्युत्तरं दास्यामि ।' गत्वा च कियडूरं सत्पुरुषः स राजानं प्रत्यवोचन् - 'राजन् ! इदानीमित आवामग्रमेव गच्छावः । अलं राज्येनतेन । वयं सर्वे हि भगवत्तत्त्वमेव साक्षात्कर्तुं इच्छामः न वा ? अहं तु तदर्थं त्वां मार्गमपि दर्शयिष्यामि।'
__ आकण्र्यैतद्वचनं सत्पुरुषस्य राजा विक्षिप्त इव बभूव । सहसैव सोऽचीकथत् - 'मया कथमागन्तव्यं भवद्भिः सह ? यद्यहमागमिष्यामि तर्खेतस्य राज्यस्य मम स्त्रीपुत्रादिपरिवारस्य च किं भविष्यति । मद्विना तु न ते किमपि कर्तुं समर्थीभविष्यन्ति । अतो नास्ति मेऽभिलाष इतोऽग्रे गमनार्थम् ।'
शीघ्रमेव सत्पुरुषो व्याजहार - 'मयि भवति चैतावदेवाऽन्तरं राजन् ! यद् - निर्बन्धमेवाऽहमितोऽग्रे गमिष्यामि परं त्वं तु पश्चाद्वलिष्यसि !
दन्तिनां दन्तघातस्य स्थानं नैरण्डपादपः॥
हेमवचनामृतम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org