________________
न्कार
एतावदेव !
___- मुनिरत्नकीर्तिविजयः ग्रामानुग्रामं परिभ्रमन् सन् कोऽपि विरक्तः सत्पुरुषः कस्मिंश्चिन्नगरे प्रविवेश । स सत्पुरुषस्त्वत्यन्तं प्रभावको ज्ञानी चाऽऽसीत्। जीवनमपि तस्य परममृजु भगवन्मयं चाऽऽसीत् । भगवन्नामस्मरणलीनस्य तस्य पार्वे यद्यागच्छेत् कोऽपि तर्हि तस्य तु सद्वार्त्ताभिश्चैतसिकी प्रसन्नतां जनयति स्म सः । हास्यमपि तस्यैतादृशं मधुरं निर्मलं प्रसन्नकरं चाऽऽसीद् यदागन्तुकाः सर्वेऽप्याह्लादकतामेवाऽनुभवन्ति स्म ।
शनैः शनैस्तस्यैतादृशः सद्वर्तनस्य परिमलः सर्वत्र प्रसरन् राजमहालयमपि प्राप्तः । राज्ञाऽपि 'एतादृशस्योत्तमपुरुषस्य मेलापः कर्त्तव्य एव मये'ति चिन्तितम्।।
गत एकदा राजा तस्य पार्थे । सत्पुरुषस्तु नगरस्य प्रान्तभागे लघीयसो देवालयस्य परिसरे स्थित आसीत्। स च प्रणनाम राजा तं सद्भावेन । सत्पुरुषेणाऽपि तस्मै प्रदत्तमासनम्। घटिकाद्वयपर्यन्तमभूत् सत्सङ्गो द्वयोर्मध्ये। दर्शनमपि तस्य तृप्तिकरमासीत् तर्हि वार्तालापस्तु तेन कीदग्रूपः स्यात् ? राजाऽतीवप्रसन्नो बभूव । मनसि च 'सत्यमेवैष सत्पुरुषः । एषामर्थे तु कुत्राऽपि सुघटितां व्यवस्थां कृत्वाऽस्मिन्नेव नगरे दीर्धकालं यावदेतेषां स्थैर्यार्थं प्रयत्नः कर्त्तव्य' इत्यवधारितं तेन।
तद्दिने तु न तेन किमप्युचारितम् । पश्चादपि बहूनि दिनानि व्यतीतानि । स सत्पुरुषस्तु तत्रैव प्रसन्नमस्थात्। राज्ञा चैकं सुन्दरं हर्म्य निर्मापितं तदर्थम्। तत्परितश्च मनोहरस्यो-द्यानस्य रचनाऽपि तेन कारिता। स्वयं च राजप्रसादे यां यां सामग्रीमुपयुङ्क्ते सा सर्वैव तत्राऽप्युपस्थिता तेन। पश्चादाऽऽगत्य तं सत्पुरुषं तत्र हर्ये वासार्थं व्यजिज्ञपयत् सः । सत्पुरुषेणाऽप्योमित्युक्तम् | कथितं च यद्यस्ति तवेदृशीच्छा तमुहं तत्र निवत्स्यामि । तचित्ते तु सर्वत्र तुल्यत्वमेव वर्त्तते स्म । अतो राज्ञः कथनानुसारेण तेन तत्र निवास आरब्धः।
एवमेव मासद्वयं व्यतीतम्। सत्पुरुषस्तु नगरबहिःस्थदेवालयपरिसरे इवाऽत्राऽपिध्याने भगवन्नामस्मरणे च लीनः सन् कालं गमयति।
एकदा राजा तेन सार्द्ध पर्यटितुं गत आसीत् । मार्गे चिन्तयति राजा यद् - अहं यावता वैभवेन वसामि तावन्तं वैभवं त्वेष सत्पुरुषोऽप्युपभुङ्क्ते एव । ततः किमन्तरं मय्यस्मिंश्च ?' विचार एष इयान् प्रबलोऽभूद्यत् स तं सत्पुरुषं प्रष्टुमप्युत्सुकोऽभवत्। पृष्टोऽपि च सत्पुरुषस्तेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org