________________
सद्गृहस्थः
वैयाकरणः
सद्गृहस्थः
सद्गृहस्थः
पण्डिताः
सद्गृहस्थः
पण्डिताः
यत् तद्दुःखाग्रे शास्त्र - काव्यादीनां चर्चा नितरामसारैव ।
सम्यक्तयाऽनुभूतं तद्दुःखं भवद्भिः ?
Jain Education International
आम् ! सम्यक्तयाऽनुभूतम् । अद्यप्रभृति अस्मदङ्गणात् कदाऽपि कोऽपि बुभुक्षितो न निर्गमिष्यति ।
साधु पण्डिताः ! साधु । ( उच्चैरादिशति - ) भोः ! द्रुतं भोज्यानि पेयानि
चाऽऽनय ।
६५
( तत्क्षणमेव मोदक - मण्डक- वटक - रसगोल- पूरिका - जले बिकादीनि भोज्यानि द्राक्षापानादीनि पेयानि चाऽऽनीतानि ।)
आकण्ठं भुञ्जन्तां पण्डिताः ! निःसङ्कोचं भुञ्जन्ताम् । (विस्मिता विस्फारितनेत्राश्च) सत्यं खलु ? आ..हा..हा... (भुञ्जन्ते । भोजनानन्तरम्... ) ओहिया... ओहिया..... पण्डिताः ! गृह्णन्तु दक्षिणामिमाम् । (दक्षिणां ददाति ।) ओ..हो..हो.. आकण्ठं भोजनानन्तरं दक्षिणाऽपि ? धन्यवादाः श्रेष्ठिन् ! धन्यवादाः ।
( त्रयोऽपि गच्छन्ति ।)
(नाटकमिदं गूर्जरभाषायाः सुविश्रुतबालसाहित्यकारेण श्रीरमणलाल सोनी - इत्यनेन लिखितायाः 'त्रण पोथी - पण्डितो' इति कथाया आधारेण सङ्कलितम् ।
व्यालोऽपि गरलं मुक्त्वा शाम्येन्न पुनरन्यथा ॥
हैमवचनामृतम् ॥
For Private & Personal Use Only
www.jainelibrary.org