________________
६४
तार्किकः
सद्गृहस्थः
कविः
सद्गृहस्थः
वैयाकरणः
सद्गृहस्थः
भिक्षुकः
सद्गृहस्थः
तार्किकः
भिक्षुकः
कविः
Jain Education International
(दीन इव माऽस्माकमुपहासं कुरु भोः ! झटिति भोजनं देहि । बुभुक्षया मे प्राणाः निर्गच्छन्ति ।
किं किमिति एवं वदसि ? भवांस्तु प्रत्यक्षमेव हृष्टःपुष्टश्च दृश्यते । तत् कथं भवतः प्राणा निर्गच्छन्तीति मन्येऽहम् ? तथाऽपि यदि भवान् वदति यत् 'मम प्राणा निर्गच्छन्ती 'ति तर्हि भवत्प्राणाः- कथं निर्गच्छन्ति ? किमर्थं निर्गच्छन्ति ? कुतो निर्गच्छन्ति ? निर्गत्य कुत्र गच्छन्ति ? इत्यादयः प्रश्नाः समाधेयाः । तदनु विविधैः प्रमाणैः साक्षिभिश्च भवता साधयितव्यं यत् 'मम प्राणा निर्गच्छन्ती 'ति । भवतः कथनमात्रेणाऽहं कथं विश्वसिमि ?
( रुदन्निव - ) श्रेष्ठिन् ! काऽत्र प्रमाणस्याऽऽवश्यकता ? साक्षिभिश्च किं कर्तव्यम् ? प्रत्यक्षमेवेदं यद् वयं ह्यः सायङ्कालाद् बुभुक्षिताः स्मः । यदि मिष्टान्नं न ददासि तदा रूक्षं शुष्कं भुक्तशेषं वाऽपि देहि ।
शान्तं पापं कविवर्य ! शान्त पापम् । भवांस्तु सदैव रसपानेन जीवसि दिव्यसुखानि चाऽनुभवसि । भवते रूक्षं शुष्कं वा कथं ददामि ?
तर्ह्यस्माकं गृहं प्रतिगन्तुमनुमन्यस्व ।
यथासुखं गच्छन्तु महाभागाः ! |
(यावत् ते उत्तिष्ठन्ति तावद् द्वारि लकुटहस्तो भिक्षुको दृष्टः )
(गर्जति) रे ब्राह्मणाः कुत्र गच्छथ ? श्रेष्ठिना परिवेषितं भोजनं खादत । अन्यथा...दृष्टोऽयम् ? ( लकुटं दर्शयति ।)
( त्रयोऽपि भीतभीताः उपविष्टाः । )
(विहस्य) भुञ्जन्तां महानुभावाः ! भुञ्जन्ताम् । स्थालेषु परिवेषितानि भोज्यानि निःशङ्कं भुञ्जन्ताम् ।
परन्तु पुस्तकानि कथं खादितव्यानि ?
( कुपितः) तर्हि ह्यस्तं बुभुक्षितं भिक्षुकं किमशिक्षयन् भवन्तः ? तदा तस्य बुभुक्षादुःखं न ज्ञातं युष्माभिः ।
(एतच्छ्रुत्वा तैः स भिक्षुक उपलक्षितः ।)
भोः ! क्षमस्वाऽस्मान् । अद्यैवाऽस्माभिर्बुभुक्षादुःखं ज्ञातम् । ततश्च ज्ञातमपि
For Private & Personal Use Only
www.jainelibrary.org