SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ६४ तार्किकः सद्गृहस्थः कविः सद्गृहस्थः वैयाकरणः सद्गृहस्थः भिक्षुकः सद्गृहस्थः तार्किकः भिक्षुकः कविः Jain Education International (दीन इव माऽस्माकमुपहासं कुरु भोः ! झटिति भोजनं देहि । बुभुक्षया मे प्राणाः निर्गच्छन्ति । किं किमिति एवं वदसि ? भवांस्तु प्रत्यक्षमेव हृष्टःपुष्टश्च दृश्यते । तत् कथं भवतः प्राणा निर्गच्छन्तीति मन्येऽहम् ? तथाऽपि यदि भवान् वदति यत् 'मम प्राणा निर्गच्छन्ती 'ति तर्हि भवत्प्राणाः- कथं निर्गच्छन्ति ? किमर्थं निर्गच्छन्ति ? कुतो निर्गच्छन्ति ? निर्गत्य कुत्र गच्छन्ति ? इत्यादयः प्रश्नाः समाधेयाः । तदनु विविधैः प्रमाणैः साक्षिभिश्च भवता साधयितव्यं यत् 'मम प्राणा निर्गच्छन्ती 'ति । भवतः कथनमात्रेणाऽहं कथं विश्वसिमि ? ( रुदन्निव - ) श्रेष्ठिन् ! काऽत्र प्रमाणस्याऽऽवश्यकता ? साक्षिभिश्च किं कर्तव्यम् ? प्रत्यक्षमेवेदं यद् वयं ह्यः सायङ्कालाद् बुभुक्षिताः स्मः । यदि मिष्टान्नं न ददासि तदा रूक्षं शुष्कं भुक्तशेषं वाऽपि देहि । शान्तं पापं कविवर्य ! शान्त पापम् । भवांस्तु सदैव रसपानेन जीवसि दिव्यसुखानि चाऽनुभवसि । भवते रूक्षं शुष्कं वा कथं ददामि ? तर्ह्यस्माकं गृहं प्रतिगन्तुमनुमन्यस्व । यथासुखं गच्छन्तु महाभागाः ! | (यावत् ते उत्तिष्ठन्ति तावद् द्वारि लकुटहस्तो भिक्षुको दृष्टः ) (गर्जति) रे ब्राह्मणाः कुत्र गच्छथ ? श्रेष्ठिना परिवेषितं भोजनं खादत । अन्यथा...दृष्टोऽयम् ? ( लकुटं दर्शयति ।) ( त्रयोऽपि भीतभीताः उपविष्टाः । ) (विहस्य) भुञ्जन्तां महानुभावाः ! भुञ्जन्ताम् । स्थालेषु परिवेषितानि भोज्यानि निःशङ्कं भुञ्जन्ताम् । परन्तु पुस्तकानि कथं खादितव्यानि ? ( कुपितः) तर्हि ह्यस्तं बुभुक्षितं भिक्षुकं किमशिक्षयन् भवन्तः ? तदा तस्य बुभुक्षादुःखं न ज्ञातं युष्माभिः । (एतच्छ्रुत्वा तैः स भिक्षुक उपलक्षितः ।) भोः ! क्षमस्वाऽस्मान् । अद्यैवाऽस्माभिर्बुभुक्षादुःखं ज्ञातम् । ततश्च ज्ञातमपि For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy