________________
पण्डिताः
सद्गृहस्थः
पण्डिताः
सद्गृहस्थः
पण्डिताः
सद्गृहस्थः
वैयाकरणः
सद्गृहस्थः
Jain Education International
६३
प्रीतिरस्ति । नित्रयबुभुक्षितस्य क्षुधं वारयितुं भवांस्तं व्याकरणं शिक्षयति शब्दब्रह्म सेवितुं चोपदिशति । अतो भवतो व्याकरणपक्षपातं दृष्ट्वैव मया भवत्स्थाले ‘“पाणिनीयव्याकरणं" परिवेषितम् । 'अमरकोशो निघण्टु ' र्वा चटणिकारूपेण उचितः प्रतिभातीति मन्ये ।
( तार्किकं प्रति - ) पण्डितराज ! भवांस्तु नैयायिकप्रकाण्डम् । केनाऽपि न वञ्च्यसे । दिनत्रयबुभुक्षितस्याऽपि कथनं प्रमाणं विना न मन्यसे । अतो भवदुच्चरुचिं ज्ञात्वैव मया भवदर्थं "न्यायसूत्रं" परिवेषितम् । चटणिकात्वेन 'तर्कभाषा - तर्कसङ्ग्रहयोः ' कतरं ददामि ?
(कविं प्रति ) - कविवर्य ! भवन्मते सर्वरसेभ्यः काव्यरस एव अधिकः । तेन दिनत्रयबुभुक्षितमपि काव्यरसास्वादनं कर्तुं तेन च दिव्यसुखान्यनुभवितुमुपदिशसि । भवत ईदृशीं काव्यभक्तिं विलोक्य मया भवतः स्थाले "कादम्बरी' परिवेषिता । चटणिकारूपेण 'गीतगोविन्दं' 'मेघदूतं च स्तः । किं भवते रोचते ?
(अधिकं क्रुद्धाः) श्रेष्ठिन् ! त्वं भोजनार्थमाकार्यमस्माकं अपमानं कुरुषे ? ( शान्त्या) पूज्यवर्याः अत्राऽपमानस्य प्रश्न एव न उत्तिष्ठते । भवद्भ्यो रुचितान्येव भोज्यानि परिवेषितानि मया । यथारुचि तानि भुङ्क्त्वा सन्तृप्यन्तु ।
भोः श्रेष्ठिन् ! पुस्तकानि तु कदापि भोजनार्थ नैवोपयुज्यन्ते । (विस्मयं नाटयन्) सत्यं नोपयुज्यन्ते किल ?
नैवोपयुज्यन्ते ।
किन्तु ह्यः प्रातर्भवतां गृहेषु एको बुभुक्षितो भिक्षुकोऽन्नयाचनार्थ-मागतस्तदा भवद्भिः किञ्चिदन्यदेव प्रोक्तं तस्य । अतो मया चिन्तितं यद् भवादृशो महापुरुषाः पुस्तकान्येव भोजनार्थमुपयुञ्जन्तीति ।
(आकुलीभूतः) भो श्रेष्ठिन् ! बुभुक्षयाऽत्यन्तं पीडिता वयमधुना । पुस्तकचर्चा पुनः कदाचित् करिष्यामः । कृपया भोजनं परिवेषया ।
ममैवं वदतु पण्डितवर्य ! शब्दब्रह्मणः पार्श्वे बुभुक्षायाः का गणना ? शब्देष्वेव प्राणाः विद्यन्ते । शब्दा एव जीवनम् । तत्सेवनेनैव भवान् बुभुक्षां शमयतु ।
For Private & Personal Use Only
www.jainelibrary.org