SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ૬૦ | षष्ठं दृश्यम्। (अथ द्वितीयदिने प्रातःकाले त्रयोऽपि पण्डिता मिलिताः।) वैयाकरणः अये तार्किक! अद्य प्रातिवेश्मिकश्रेष्ठिना सांयभोजनार्थमामन्त्रितो-ऽहम् । मयाऽपि तदामन्त्रणं स्वीकृतम्। सांयकाले तद्गृहे सुतरां भोक्ष्येऽहम्। तार्किकः अरे शाब्दिक ! मामपि स मिष्टभोजनार्थं न्यमन्त्रयत् । अहमपि तदामन्त्रणं स्वीकृतवान्। कविः किं वदतो युवाम् ? मामपि स स्वादुभोजनार्थं निमन्त्रितवान् । मयाऽपि तन्निमन्त्रणं स्वीकृतम्। ततश्चाऽहं ह्यः सांयकालेऽपि न भुक्तवान्। तार्किकः अहमपि नाऽभुक्त किञ्चित् । वैयाकरणः भो ! मयाऽपि न भुक्तम् । अपि चाऽद्य मध्याह्नेऽपि न किञ्चिद् भोक्ता-ऽहम् । तार्किकः अहमपि खलु। कविः अहमपि । ततश्च सांयकाले सर्वाण्यपि मण्डक-मोदक-वटक-जलेबिकारसगोलकादीनि सुस्वादूनि भोज्यानि आकण्ठं भोक्ष्ये । आ...हा...हा !ग्लप्...ग्लप्...। तञ्चिन्तनेनाऽपि मुखे पानीयं स्रवति जिह्वा च लपलपायते। वैयाकरणः भो !...ममाऽपि एवमेव । मन्ये स श्रेष्ठी श्रद्धालुर्ज्ञानिनां भक्तश्च।। तार्किकः किन्तु अस्माकं ज्ञानमपि तादृगुच्चकोटिकमस्ति । अन्यथा स कथमस्मासु श्रद्धालुर्भवेत् ? कविः कोऽत्र सन्देहः? अस्माकं त्रयाणां पुरतः कः स्थातुमपि शक्नोति? (त्रयोऽपि मिथस्तालिकां ददाना उचैर्हसन्ति ।) हा...हा...हा...। सप्तमं दृश्यम् (मध्याह्ने त्रिभिरपि पण्डितैः किमपि न भुक्तम् । अपराह्णान्ते तु ते त्रयोऽपि अत्यर्थं बुभुक्षिता झटिति नूतनपीताम्बराणि परिधाय कृतत्रिपुण्ड्रा धृतोत्तरासङ्गाश्च श्रेष्ठिगृहं प्राप्ताः।) वैयाकरणः कल्याणमस्तु श्रेष्ठिन् ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521003
Book TitleNandanvan Kalpataru 2000 00 SrNo 03
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2000
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy