________________
वैयाकरणः
सद्गृहस्थः
वैयाकरणः
सद्गृहस्थः
सद्गृहस्थः
तार्किकः
सद्गृहस्थः
तार्किकः
सद्गृहस्थः
सद्गृहस्थः
कविः
सद्गृहस्थः
कविः . सद्गृहस्थः
Jain Education International
भोजनायाऽऽमन्त्रयितुमागतोऽहम् ।
(हृष्टः) एवं खलु ? कदा आगन्तव्यम् ?
श्वः सायङ्काले । सुस्वादुभोजनं परिवेषयिताऽहम् ।
श्रेष्ठिन् ! भवत आमन्त्रणं सानन्दं स्वीकरोमि ।
श्वः सायङ्काले भवन्तं प्रतीक्षिष्ये । गच्छाम्यधुना । (तार्किकगृहं-)
नमस्ते तर्कपञ्चानन !
नमस्ते । भवन्तं नोपलक्षयामि ।
अहो ! क्षन्तव्योऽहम् । अहं भवतः प्रातिवेश्मिकः भवतो ज्ञानेनाऽऽकृष्टः श्वस्तनसायङ्कालस्य भोजनार्थं आमन्त्रयितुमागतोऽस्मि । किं भवान् आगमिष्यसि ?
५९
सत्यं खलु ? अवश्यं आगमिष्यामि । भोजनार्थं तु न किमपि प्रमाणमावश्यकम। तथाऽपि न्यायसूत्रकारं सांक्षीकृत्याऽऽगमिष्यामि । उपकृतोऽस्मि । गच्छामि तावत् ।
( कविगृहं - )
कविवरेण्य ! नमस्यामि ।
अतिथये नमः ।
नाऽहमतिथिः । अहं तु भवतः प्रातिवेश्मिकः । श्वः सायङ्काले मद्गृहे भोजनसमारम्भस्याऽऽयोजनमस्ति । भवांस्तु महाज्ञानी, अतो भवन्तं भोजनार्थं निमन्त्रयामि । अवश्यमेवाऽऽगन्तव्यं भवता । (लज्जां नाटयन्) अहं तु काव्यरसपाने पक्षपाती । तथाऽपि...!
कविवर्य ! काव्यरसपानेन सह स्वादोः अन्नरसस्याssस्वादनमपि नितरामावश्यकम् । श्वः सांयकाले मा विस्मार्षीः । अहं गच्छामि । महती व्यवस्था कर्तव्या मया ।
For Private & Personal Use Only
www.jainelibrary.org